तारणपंथ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तारणपंथ एक दिगंबर जैन धर्मस्य पंथः अस्ति।अस्मिन् पंथस्य संस्थापकः संत तारणं अस्ति। अस्मिन् पंथात् एव तीर्थंकरा: मोक्षं प्राप्तनोत्। अस्मिन् पंथस्य इष्टगुरो: आचार्य तारण तरण गुरुदेव एकं निर्ग्रंथम्(दिगंबर जैन मुनि:) आसीत्।तस्य संदेशं आसीत्-: "त्वं स्वयं एव भगवन्तं असि"। तारण पंथे भावपूजा मंदिर विधि भवति।मंदिर विधिंतर्गते एकं सूत्रमस्ति-: व्यवहारे परमेष्ठी जाप।,निश्चय शरण आपको आप।। अर्थं-: व्यवहार रूपे पंचपरमेष्ठी भगवंतस्य आराधनां कुरु परं निश्चय रूपेण निज शुद्धात्मायां साधनां एव मोक्षं नेष्यति।

तीर्थः[सम्पादयतु]

तारण समाजस्य चत्वारः तीर्थः संति।

समुदायः[सम्पादयतु]

तारणपंथस्य षट् समुदायः संति।

  • समैया
  • असाटी
  • चरणागर
  • दोसके
  • अजुध्यावासी
  • गोलालारे

फलकम्:श्रेणी:जैनधर्म

"https://sa.wikipedia.org/w/index.php?title=तारणपंथ&oldid=440425" इत्यस्माद् प्रतिप्राप्तम्