सामग्री पर जाएँ

तिरुवळ्ळूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तिरुवळ्ळूरुमण्डलम्

திருவள்ளூர் மாவட்டம்
मण्डलम्
तिरुवळ्ळूरुदेवालयम्
तिरुवळ्ळूरुदेवालयम्
तमिळ्नाडुराज्ये तिरुवळ्ळूरुमण्डलम्
तमिळ्नाडुराज्ये तिरुवळ्ळूरुमण्डलम्
राष्ट्रम्  India
State तमिळ्नाडु
Boroughs तिरुवळ्ळूरुः, पून्नमल्ली, पोन्नेरिः, गुम्मिडिपूण्डिः, ऊत्तुकोट्टै, तिरुत्तणिः, पळ्ळिप्पाट्टुः, अम्बत्तूरुः, मादावरम्
Government
 • Collector आशिश् चाटेर्जी, IAS
Area
 • Total ३,४२२ km
Population
 (2011)
 • Total ३७,२५,६९७
 • Rank 4
 • Density १,०४९/km
भाषाः
दूरवाणि सङ्केतः 044
Sex ratio 983 /
साक्षरताप्रतिशतम् 83.33%
Central location: १३°८′ उत्तरदिक् ७९°५४′ पूर्वदिक् / 13.133°उत्तरदिक् 79.900°पूर्वदिक् / १३.१३३; ७९.९००
Avg. summer temperature 37.9 °से (100.2 °फ़ै)
Avg. winter temperature 18.5 °से (65.3 °फ़ै)
Website www.tiruvallur.tn.nic.in


तिरुवळ्ळूरुमण्डलं (Tiruvallur District) (तमिऴ्: திருவள்ளூர்மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तिरुवळ्ळूरुपत्तनम् । अस्मिन् मण्डले नगर, ग्रामीणप्रदेशयोः साङ्कर्यं दृश्यते । मण्डलस्य पूर्वभागे नगरप्रदेशाः अधिकाः । दक्षिणभागे उत्तरभागे च आन्ध्रसंस्कृतेः प्रभावः दृश्यते । अस्मिन् मण्डले तमिऴ्, तेलुगु, उर्दू, मलयाळभाषाः भाष्यन्ते । हिन्दूसमुदायस्य जनाः अत्र अधिकसंख्याकाः ।

व्युत्पत्तिः

[सम्पादयतु]

‘तिरुवळ्ळूरु’ इति पदम् ‘तिरु’, ‘एव्वुळ्ळ्’ इति तमिऴ्भाषापदाभ्यां व्युत्पन्नम् । ‘तिरु’ इत्यस्य ‘देवः’ इत्यर्थः । ‘एव्वुळ्ळ्’ इत्यस्य ‘कुत्र स्वपिमि?’ इत्यर्थः । अत्रत्यः देवः वीरराघवः कञ्चन सन्तं रात्रौ स्वपितुं स्थलं याचितवान् इति स्थलपुराणेन सम्बद्धं भवति ।

इतिहासः

[सम्पादयतु]

क्रिस्तीयसप्तमशतके पल्लवानां प्रशासनाद् आरभ्य एकोनविंशतिशतके ब्रिटिशानां प्रशासनपर्यन्तम् अस्मिन् प्रदेशे बहूनां राजवंशानां प्रशासनं दृष्टम् । कर्णाटकसमरस्य रणाङ्गणम् आसीत् अयं प्रदेशः । अद्यतनं तिरुवळ्ळूरुमण्डलं चेङ्गलपाट्टुमण्डलस्य विभजनेन निर्मितम् ।

भौगोलिकम्

[सम्पादयतु]

तिरुवळ्ळूरुमण्डलस्य विस्तारः ३४२४ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे आन्ध्रप्रदेशः, पूर्वत्र बङ्गालसमुद्रः, आग्नेयदिशि चेन्नैमण्डलं, दक्षिणे काञ्चिपुरमण्डलं, पश्चिमे वेलूरुमण्डलं च अस्ति । मण्डलस्य तीरप्रदेशः समभूमिः । इतरभागेषु निम्नोन्नतप्रदेशाः, गिरिप्रदेशाः च दृश्यन्ते ।

जनसंख्या

[सम्पादयतु]

२०११ तमवर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या ३,७२५,६९७ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ७० तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् १,०४९ (२,७२० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ३५.२५% आसीत् । अस्मिन् मण्डले पुं, स्त्री अनुपातः १०००:९८३ अस्ति, साक्षरताप्रमाणं च ८३.८२% ।

उपमण्डलानि

[सम्पादयतु]

तिरुवळ्ळूरुमण्डले नव उपमण्डलानि सन्ति । तानि -

१) तिरुवळ्ळूरुः
२) पून्नमल्ली
३) पोन्नेरिः
४) गुम्मिडिपूण्डिः
५) ऊत्तुकोट्टै
६) तिरुत्तणिः
७) पळ्ळिप्पाट्टुः
८) अम्बत्तूरुः
९) मादावरम्

आर्थिकता

[सम्पादयतु]

औद्यमिकप्रगतेः दृष्ट्या तमिऴ्नाडुराज्ये अत्यन्तं वेगेन वर्धमानेषु मण्डलेषु तिरुवळ्ळूरु अपि अन्यतमम् । मद्रास् रिफ़ैनरीस्, मद्रास् फ़र्टिलैज़र्स्, मनालि पेट्रोकेमिकल्स्, एम्‌. आर्‌. एफ़्, अशोक् लीलाण्ड्, ‍टिऐ सैकल्स्, ब्रिटानिया इण्डिया, पारी इण्डिया, हिन्दूस्तान् मोटर्स् प्रभृतयः अनेके उद्यमाः अस्मिन् मण्डले दृश्यन्ते । एण्णूरु उष्णविद्युत्स्थावरः, आवडि ट्याङ्क् उत्पादनकेन्द्रं च अस्मिन् मण्डले एव स्तः । अस्मिन् मण्डले १६ औद्यमिकभूमयः सन्ति, सर्वाः अपि कार्यरताः । आसु ११ सर्वकारेण निर्मिताः, ५ वैयक्तिकतया । अस्मिन् मण्डले १६,९४० लघूद्यमाः सन्ति । येषु प्रमुखतया आहारकाष्ठकार्यवस्त्रनिर्माण-रासायनिक आभियन्त्रिक अलोहचर्मकार्यागाराः दृश्यन्ते ।

वीक्षणीयस्थलानि

[सम्पादयतु]

तिरुवळ्ळूरु वीरराघवस्वामिदेवालयः

[सम्पादयतु]
वीरराघवस्वामिदेवालयः

तिरुवळ्ळूरुक्षेत्रं प्राक्काले भिक्ष्वरण्यम् इति ख्यातम् आसीत् । अत्रत्यः आराध्यदेवः वीरराघवः, देवी च कनकवल्ली । अस्य देवालयस्य तडागः ‘हृत्तापनाशनः’ इति ख्यातः । तत्सम्बद्धः श्लोकः कश्चन श्रूयते –

दर्शनात् स्पर्शनात् स्नानात् सद्यो हृत्तापनाशनः ।
अतो सर्वेषु लोकेषु नाम्ना हृत्तापनाशनः ॥

तडागस्य मध्ये मण्डपः अस्ति, यत्र देवालयस्य उत्सवाः आचर्यन्ते । देवालयस्य गोपुरेषु द्राविडशैल्याः शिल्पाः सन्ति, यैः पौराणिककथाः चित्रिताः सन्ति ।

तिरुत्तणिः

[सम्पादयतु]

अत्र समुद्रस्तरात् ७०० पादानाम् औन्नत्ये एकशिलायाः उपरि मुरुगस्य देवालयः अस्ति । इदं क्षेत्रं अरक्कोणतः १३ किलोमीटर् दूरे अस्ति । आरुपडैवीडुक्षेत्रेषु इदम् अन्यतमम् । असुरेभ्यः क्रुद्धस्य कार्त्तिकेयस्य क्रोधः अत्र शान्तः । अतः इदं क्षेत्रं ‘शान्तिपुरी’ इति प्रसिद्धम् । मुरुगः अत्र ‘तनिकेशः’ इति नाम्ना पूज्यते, गिरेः च नाम तनिकाचलः इति ।

तिरुवेर्काडुः

[सम्पादयतु]

इदं क्षेत्रं चेन्नैनगरात् १८ किलोमीटर् दूरे अस्ति । अत्र देवीकरुमारियम्मन् देवालयः अस्ति । भानुवासरेषु भक्ताः अधिकसंख्यायाम् अत्र आगत्य देवीं पूजयन्ति ।

पेरियपाळैयम्

[सम्पादयतु]

चेन्नैनगरात् ४५ किलोमीटर् दूरे स्थिते अस्मिन् क्षेत्रे भवानीदेव्याः मन्दिरम् अस्ति । सौरकालमानस्य कर्काटक, सिंहमासयोः (तमिऴ् सम्प्रदाये आडि, आवणिमासयोः) सहस्रशः भक्ताः अत्र आगच्छन्ति ।

तिरुवोट्ट्रियूरुः

[सम्पादयतु]

अत्र वडिवुडैयम्मन् त्यागराजस्वामिदेवालयः अस्ति । ज्ञानशक्तेः स्वरूपं वडिवुडैयम्मन् देवी । तस्याः पतिः परशिवः अत्र त्यागराजरूपेण तिष्ठति । आदिपुरीश्वरः इत्यपि ख्यातः एषः देवः ।

विश्वरूपपञ्चमुख आञ्जनेयस्वामिदेवालयः

[सम्पादयतु]

चेन्नैनगरतः ४५ किलोमीटर् दूरे पेरियकुप्पग्रामे अयं देवालयः अस्ति । आञ्जनेयः, नरसिंहः, गरुडः, लक्ष्मीवराहः, हयग्रीवाणां मुखैः सहितः आञ्जनेयः अत्र शोभते । अस्याः मूर्त्याः औन्नत्यं ३२ पादाः ।

पूण्डिजलाशयः

[सम्पादयतु]

पूण्डिग्रामः चेन्नैनगरात् ६० किलोमीटर् दूरे अस्ति । अत्र सत्यमूर्तिसागराख्यः जलाशयः अस्ति । जलाशयस्य विस्तारः १२१.५ चतुरश्रमैल् । अस्मात् जलाशयाद् एव चेन्नैमहानगरं प्रति पेयजलं सम्प्रेष्यते ।

पुलिकाट्टुः

[सम्पादयतु]

इदं पत्तनं चेन्नैनगरात् ६० किलोमीटर् दूरे अस्ति । अत्र पुलिकाट्टुतडागः अस्ति । तडागस्य तीरे विविधप्रभेदानां पक्षिणः दृश्यन्ते । १६०९ तमे वर्षे डच्जनैः निर्मितः दुर्गः अपि अत्र अस्ति । भारतस्य व्योमसंशोधनाकेन्द्रं (श्रीहरिकोटा) अत्रैव अस्ति ।

अम्बत्तूरुः

[सम्पादयतु]

अयं पुरातनः ग्रामः चेन्नैनगरात् पश्चिमदिशे १६ किलोमीटर् दूरे अस्ति । दक्षिणएषियाखण्डे एव बृहत्तमा औद्यमिकभूमिः अत्र अस्ति । अत्र विन्नरायपेरुमाळ् देवालयः, परमेश्वरस्य देवालयः च अस्ति । भुवनेश्वरीदेवालयेन सहितः मौनस्वामिमठः अपि अत्र अस्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=तिरुवळ्ळूरुमण्डलम्&oldid=480426" इत्यस्माद् प्रतिप्राप्तम्