त्रिः कूर्दनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
International University Sports Federation - Gwangju 2015 - Men's Triple Jump Final, Dmitrii SOROKIN (RUS 17.29) wins Gold.

पूर्वाभासः कीर्तिमानानि च[सम्पादयतु]

प्राकृतिकेन पाथेयेन परिपुष्टाः पशवः पक्षिणश्च मानवायोत्पतनप्रेरणाप्रदातरो मन्यन्ते । प्रत्येकं पशोः पक्षिणो वा गतौ काचन विचित्रा मनोमोहिनो प्लवनपद्धतिः परिदृश्यते । अनुकरणानुरागी मानव आत्मनो हितं साधयितुं कामयमानो यथाकथमपि पुरा कूर्दनं कुरुते स्म । तस्य बुद्धिवैशध्येनोत्पतन्कलाया अपि विस्तारः समजायत । पूर्वं दर्शितयोः कूर्दनयोः प्रलम्बकूर्दनम् उन्नतकूर्दनं च संयोज्य त्रिः कूर्दनविधेः सर्जनं विहितम् ।

विश्वक्रीडोत्सवेषु नियमितरुपेण यानि कूर्दनविधानानि प्रदर्श्यन्ते तेषु त्रिः कूर्दन (Triple jump,HOP-STEP AND JUMP) स्यापि महत्त्वपूर्ण स्थानं विध्यते । सन् १८६६ वत्सरात् १६०४ वर्षपर्यन्तं विश्वस्य नेतृत्वं विदधताऽमरीकादेशेन त्रिः कूर्दनपद्धतौ विश्वविजेतृत्वमपि नैरन्तर्येण प्राप्तम् । तदनन्तरं ब्रिटेनास्ट्रेलिया जापान्-ब्राजील्-रुसदेशैरपि विश्वविजेतृत्वं क्रमेणाधिगतम् । विजेतृषु १. ई.वी.ब्लोस २ -डान अहरन् ३-लेवी कैसे ४-रोमेरो ५ विलीब्राउन ६-तेजीना ७-डिसीलवा *-विक्टर सतीव -प्रभृतीनां नामानि स्मरणीयानि सन्ति । अन्तिमेन विजेत्रा ५७’ ३,४" (१७.३६ मीटर) मितां प्रलम्बतामुल्लङ्घय् विश्वकीर्तिमानं स्थापितभूत ।

त्रिः कूर्दनप्रक्रियायाः प्राविष्कारः प्रकाराश्च[सम्पादयतु]

प्रलम्बकूर्दनवदेव त्रिःकूर्दनप्रक्रियाऽपि धावनादेव प्रारभ्यते । परमस्या इदं वैशिष्टय् विद्यते यदस्यां त्रीण्युच्छलनानि विधीयन्ते । येषु १. उच्छलनं, २. चरणक्रमणं (एकेन चरणेन) तथा ३. कूर्दनं (अन्येन चरणेन) समाविशन्ति ।

अस्मिन् कूर्दने पदयोः शक्तिशालित्वमत्यावश्यकमस्ति । शरीरस्य स्फूर्तिमत्त्वं लघुत्वं चोच्छलनविधौ साहाय्यं विदधतः त्रिः कूर्दनस्य प्रक्रियाया आविष्कारः पोलेण्ड-रुस्-देशाभ्यां विहित आसीत् । पोलेण्डद्वाराऽऽविष्कृतस्य विधेर्नाम " समतलोच्छलनं" तथा रुस-द्वारा प्रदारितस्य विधेर्नाम ‘उन्नतोच्छलन’मस्ति । पोलेण्डवासिन उच्छलनस्य कोणं १४-१५ कुर्वन्ति रुसदेशवासिनश्च १५-१८ कोणं निर्मन्ति । एको नवीनो विधिश्च ‘नेताजी सुभाष खेल् कूद संस्थान -पटियाल’ स्थेन विश्वविख्यातेन प्रशिक्षकेन श्री-सी.एम मुथाइया - द्वारा प्रचलितोऽस्ति यो ह्यनयोरुभयोरपि विध्योर्मध्यवर्ती विधिर्मन्यते । अस्मिन् कूर्दनस्य कलाऽतीव विकसिता । अस्योच्छलनकोणः १५-१६ मानमितो भवति । एकस्योत्तमकूर्दकस्योत्पतन-चरणक्रमण-कूर्दनानां प्रलम्बता योगस्तस्याधिकतम-प्रलम्बकूर्दनस्य दूरतायास्त्रिगुणितस्य ७५ प्रतिशतं भवति । त्रि कूर्दको द्वाभ्यां चरणाभ्यां समानदूरताकूर्दको भवति अन्तरं च केवलं द्वयोश्चरणयोरुल्लङ्घनेऽधिकाधिके ५६ सें मीं मिते भवतः

त्रिः कूर्दनविधेः विभागाः[सम्पादयतु]

अस्य विधेः समुन्नत्यै (क) धावनमार्गः, (ख) उच्छलनं, (ग) चरण-क्र्मणं तथा (घ) कूदनं चेति चत्वारो विभागाः समाद्रियन्ते । तत्र हि-

(क) धावनमार्गः[सम्पादयतु]

दृष्ट्या प्रलम्बकूर्दनवदेवास्य धावनमार्गोऽपि ३०-३५ फीट (अथवा २० पदान्तर) मितो भवति तथा तद्वदेव परीक्षणचिह्नानि दीयन्ते । तत्रान्तरं केवलमिदमेवास्ति यत् तत्राच्छलनबिन्दोः पूर्वं द्वित्राणि चरणक्रमणानि शरीरस्य मुखस्य च व्यवस्थायै विधीयन्तेऽत्र च त्रिःकूर्दने मस्तिष्कस्य सन्तुलनसिद्धयै तान्युपयुज्यन्ते ।

(ख) उच्छलनम्[सम्पादयतु]

दृष्ट्याऽस्मिन् विभागे समुच्छलनसमयेऽन्तिमानि चरणक्रमणानि न तु समन्नतकूर्दनवत् प्रलम्बानि क्रियन्ते न वा प्रलम्बकूर्दनवद लधुनि विधीयन्तेऽपि तूच्छलने कूर्दका औन्न्त्यं न्यूनं कुर्वन्तो वेगं यथावत् स्थिरयन्ति । धावनस्य गतिः प्रलम्बकूर्दनादेव भवति । उत्पतनारम्भे पादस्य तलं पूर्वं तथा पार्ष्णिः पश्चादुच्छलनबिन्दावागच्छतः । एतस्मिन् स्वतन्त्त्रः पादः पूर्वरुपेणाग्रे गत्वाऽग्रतो निम्नभागं प्रत्यागत्य समग्रः पृष्ठे व्रजति तथोच्छलनशीलः पादः पृष्ठत ऊर्ध्वभागं प्रति लघुना मार्गेण पुर आयाति ततः परं चक्रवदागत्या निम्नभागं प्रति समागत्यसेवगं पृथ्व्या सङ्घट्टते । तदानीं पादः पृथ्व्यां शक्तिपूर्वकं न निपात्यते प्रात्युत सहजभावेन पार्ष्णि-पदतलयोगेन पृथ्व्यामवतीर्यते । एतेनोत्पतिष्णोर्गतिर्न ह्रसति ।

(ग) चरणक्रमणम्[सम्पादयतु]

दृष्ट्याऽत्र च कूर्दकस्योच्छलनकारिणि चरणे पर्याप्तं भारो भवति अतो जानोर्वलनस्य कोणः ६० मानाद न्यूनो न भवेदिति ध्येयम् । अत्रोदरस्य शक्तिशालिन्यो मांसपेश्यः कार्यं कुर्वन्ति तथा द्वयोर्हस्तयोत्पतनवदुच्छलनक्रियया सह स्वतन्त्रः पादः पुरतो वेगेन सह पार्ष्णिभागेन भूमिं स्पृशति तथा सहैव पादतलं पृथ्वीं स्पृशति पार्ष्णिश्चोत्तिष्ठति । एवंविधेन पादसञ्चारेण धावने स्फूर्तिर्वर्धते कूर्दने च साहाय्यं लभ्यते ।

(घ)कूर्दनम्[सम्पादयतु]

दृष्ट्या त्रिः कूर्दनमपि प्रलम्बकूर्दनवदेव वायौ स्थित्या समाप्नोति परमस्त्यत्रेदमन्तरं यदत्र समुच्छलनकोणः १६ २० मितो भवति यर्हि प्रलम्बकूर्दने ३० ३५ मितः

त्रिः कूर्दनस्य सामान्यस्थितेः सिद्धान्ताः[सम्पादयतु]

यस्य कस्यापि कार्यस्य सफलतायै केचन सिद्धान्ता निश्चिता भवन्ति यानाधृत्य जनः प्रतिपदं साफल्यमेव वृणुते । अनथैव दृष्ट्या त्रिः कूर्दन-कलायां साफल्यावाप्तये निम्नलिखिता अष्टौ सिद्धान्ता निर्धारिताः सन्ति -

  1. उत्तमा गतिः
  2. मनसो मस्तिष्कस्य चैकीरणम्
  3. सन्तुलनम्
  4. पदयोः शक्तिः
  5. जानोरुर्ध्वोत्थापनम्
  6. हस्तयोः कार्यम्
  7. शरीरस्य स्थितिः,
  8. अक्षणोस्तथा शिरसः स्थिती ।

किञ्च कूर्दकेनेयान् तलीयो वेगः समुत्पादनीयो भवति योऽन्तिमकूर्दनाय पर्याप्तः स्यात् । उत्तमायै गतये हस्तयोर्गतिः क्रमेणेत्थं भवति - १. उच्छलने क्रमशः, २. पदसञ्चरणे द्विगुणिता द्वयोरपि हस्तयोर्युगपत, ३. कूर्दनकाले च क्रमशः । उच्छलनकाले गतिव्यवस्था यथाययं विधेया । वायौ शरीरस्य स्थितिरपि समयानुसारं विवेकेन निश्चेतव्या ।

प्राय एवं प्रतीयते यत् कूर्दकानां धाव्नसमये प्रलम्बधावनशीघ्रगतिवृद्धि समुच्छलनाभ्यासन्यूनतानां कारणादन्तिमे चरणक्रमणे गताववरोधो भवति तदर्थं लघुधावनद्वारा समुच्छलनाभ्यास आवश्यकः । अथ चान्तिमचरणक्रमणस्य लघुतादीर्घतासम्पादनकारणाद् गतेह्रासोऽपि भवति तत्कृते प्रलम्बायामतस्तथा लध्वायामत उच्छलनप्रयासा अधिकाधिकं विधेयतामर्हन्ति । उच्छलनकाले चरणसङ्क्रमणावधौ कूदनसमये तथा भूमाववतरणसमयेऽपि ये ये दोषा भवन्ति न्यूनताश्चागच्छन्ति तासां निवारणाय विधिज्ञानपूर्वकं निरन्तराभ्यास कर्तव्यपदवीमारोहति ।

इयं त्रिः कूर्दनकला कैश्चिचन्यैरपि प्रकारविशेषैः स्वास्थ्यसंरक्षणाय संवर्धनाय च प्रगतिमती सती भूरिशः ‘प्रशस्ता सञ्जाता । साम्प्रत्तं सर्वेष्वपि क्रीडामहोत्सवेष्वस्याः समाद्र एव च लोकप्रियतां प्रतिपादयति ।

चित्रमुद्रिका[सम्पादयतु]

आधारः[सम्पादयतु]

अभिनवक्रीडातरङ्गिणी

"https://sa.wikipedia.org/w/index.php?title=त्रिः_कूर्दनम्&oldid=408338" इत्यस्माद् प्रतिप्राप्तम्