त्वमेव माता च पिता त्वमेव इति

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एषः तु सनातनधर्मे हिन्दुधर्मे वा प्रसिद्धश्लोकेषु अन्यतमः अस्ति। एतस्य उल्लेखः पाण्डवगीतायां द्वादशश्लोकरूपेणास्ति।

पाठः[सम्पादयतु]

अस्य श्लोकस्य पाठः एवम् अस्ति -
त्वमेव माता च पिता त्वमेव,
त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्वं मम देव देव॥

छन्दः[सम्पादयतु]

अस्मिन् श्लोके [[उपेन्द्रवज्] छन्दः प्रयुक्तः।

सांस्कृतिकप्रभावः[सम्पादयतु]

हिन्दूनां पूजाविधिषु प्रायः एतस्य श्लोकस्य पाठः क्रियते।
एतं श्लोकम् आधृत्य बहूनि अन्यानि गीतानि प्रसिद्धानि। यथा हिन्द्याम् -
"तुम्हीं हो माता पिता तुम्हीं हो।
तुम्हीं हो बन्धु सखा तुम्हीं हो।"