थियोफ्रास्टस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
थियोफ्रास्टस्
Statue of Theophrastus, Orto botanico di Palermo
जननम् c. 371 BC
Eresos
मरणम् c. 287 BC
Athens
कालः Ancient philosophy
क्षेत्रम् Western Philosophy
School Peripatetic school
मुख्य विचार: Botany, Ethics, Grammar, History, Logic, Metaphysics, Natural History, Physics
प्रमुख विचारः Developed the philosophy of Aristotle

(कालः – क्रि.पू.३७२ तः क्रि.पू.२८७)

अयं थियोफ्रास्टस् (THEOPHRASTUS) सस्यविज्ञानस्य जनकः । अयं ग्रीस्-देशस्य लेस्बास्-प्रदेशे क्रि.पू.३७२ तमे वर्षे जन्म प्राप्नोत् । ततः बाल्ये एव अथेन्स्-नगरं गत्वा प्लेटो-अकादमीं (लैसियम्) प्राविशत् । थियोफ्रास्टस् प्रथमवारम् अरिस्टाटलेन लेस्बास्-नगरे एव अमिलत् । तदनन्तरम् आजीवनं तयोः महान् स्नेहः आसीत् । थियोफ्रास्टस्य वास्तविकं नाम “टैर्टमस्” इति । अरिस्टाटल् एव तस्य नाम “थियोफ्रास्टस्” इति परिवर्तनम् अकरोत् । “थियोफ्रास्टस्” इत्यस्य शब्दस्य अर्थः “अद्भुतः वक्ता” इति ।

अरिस्टाटलस्य निवृत्तेः अनन्तरं थियोफ्रास्टस् एव (मरणपर्यन्तम् अपि) ३५ वर्षाणि यावत् अरिस्टाटलस्य ग्रन्थालयस्य साहाय्येन सर्वाः शालाः (लैसियम्) सञ्चालितवान् । अयं थियोफ्रास्टस् सस्यशास्त्रं गभीरतया अधीतवान् । ५०० सस्यप्रभेदान् सविवरणम् उल्लिखितवान् अस्ति । अरिस्टाटल् यथा “प्राणिविज्ञानस्य अध्वर्युः” इति प्रसिद्धः तथैव थियोफ्रास्टस् “सस्यविज्ञानस्य अध्वर्युः” इति प्रसिद्धः अस्ति । तेन थियोफ्रास्टसेन लिखितः “सस्यानां परीक्षा” इत्याख्यः ग्रन्थः अद्यापि कश्चन अविस्मरणीयः विक्रमः एव । अयं थियोफ्रास्टस् क्रि.पू.२८७ तमे वर्षे मरणम् अवाप्नोत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Historia plantarum, 1549
"https://sa.wikipedia.org/w/index.php?title=थियोफ्रास्टस्&oldid=481604" इत्यस्माद् प्रतिप्राप्तम्