दक्षिणसुबनसिरीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दक्षिणसुबनसिरीमण्डलम् (Lower Subansiri District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जिरो नगरम् ।

दक्षिणसुबनसिरीमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये दक्षिणसुबनसिरीमण्डलम्
अरुणाचलप्रदेशराज्ये दक्षिणसुबनसिरीमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ३,४६० km
Population
 (२००१)
 • Total ८२,८३९
Website http://westkameng.nic.in/

भौगोलिकम्[सम्पादयतु]

दक्षिणसुबनसिरीमण्डलस्य विस्तारः ३४६० चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् पूर्वे पश्चिमसियाङ्गमण्डलम्, उत्तरसुबनसिरीमण्डलम्प, पञ्चिमे पूर्वकमेङ्गमण्डलम्, उत्तरे उत्तरसुबनसिरीमण्डलम्, दक्षिणे पपुम्पारेमण्डलम् च सन्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डलस्य जनसङ्ख्या ८२८३९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४८.६५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७५ अस्ति । अत्र साक्षरता ७६.३३ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षट् उपमण्डलानि सन्ति। तानि-

१.झिरो

२.याचुलि

३.पिस्तन

४.रागा

५.काम्पोरिजो

६.डोल्लुञ्गमुख्

बाह्यानुबन्धाः[सम्पादयतु]