दृश्यकाव्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दृश्यकाव्यम्

मञ्चे  अभिनयार्थं याः  कृतयः  सन्ति ताः  दृश्यकाव्यम्  इत्युच्यन्ते । दृश्यकाव्यं नेत्रमार्गेण हृदयं प्राप्य मनुष्यान् परमं सुखं प्रयच्छन्तीत्यर्थः । एतत् रूपकं नाटकं वा उच्यते । कालिदाससदृशः महाकविः एतस्य विषये उक्तवान् –

देवानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषं

रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।

त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते

नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ (मालविकाग्निमित्रम् - ¼)

ऋषयः नाटकं देवानां शान्त-चाक्षुषयज्ञं मन्यन्ते । भगवता शिवेन ताण्डवः लस्यं  च पार्वत्या  प्रयुक्तः । नाटकं संस्कृतसाहित्यस्य गौरवपूर्णः भागः अस्ति । काव्यं श्रवणमार्गेण हृदयं आकर्षयति, प्रभावं च जनयति, परन्तु नाटकं दृश्यमार्गेण हृदयं आह्लादितं करोति, किञ्च दर्शनस्य सुखं श्रवणात् बहु अधिकं भवति । काव्ये रसानुभूत्यर्थं तस्य अवगमनं सर्वथा आवश्यकम्, किन्तु नाटके तस्य आवश्यकता नास्ति । यथा चित्रं भिन्नवर्णसंयोगेन सरसदर्शकानां मनसि आनन्दस्य स्रोतं सृजति तथैव नाटकं वेषभूषा-पृष्ठभूमि-अलङ्कारादीनां समुचितव्यवस्थायाः माध्यमेन प्रेक्षकाणां हृदयेषु अपि गहनं प्रभावं जनयति (काव्यालंकार सूत्र) तेषां हृदयेषु आनन्दं च सृजति । अत एव प्रसिद्धेन संस्कृतस्य अलङ्कारशास्त्रज्ञेन श्रीवामनेन काव्ये रूपकाय विशेषं महत्त्वं दत्तम् ।

नाटकस्य प्रयोजनम् अतीव महत्त्वपूर्णम् अस्ति । भरतेन नाट्यं 'सार्ववर्णिक' वेद इति उक्तम्, यतः अन्ये वेदाः केवलं द्विजानां कृते उपयोगिनो लाभप्रदाः च सन्ति, परन्तु प्रत्येकस्य जनस्य कृते नाट्यस्य उपयोगः भवति । प्रत्येकः जनः अस्य सुखस्य अधिकारी भवति ।  नाट्यस्य विषयः अपि न सीमितः, अपितु त्रयाणां लोकानां भावनां प्रतिबिम्बरूपः भवति । (त्रैलोकस्यास्य सर्वस्य नाट्यं भावानुकीर्तनम्, नाट्यशास्त्र, 1/104, भरत।) नाट्यम् अशक्तानाम् हृदयेषु बलं प्रयच्छति, शूराणां हृदयं च उत्साहेन पूरयति, अज्ञानिभ्यः ज्ञानं प्रदाति, तथा पण्डितानां प्रज्ञां च वर्धयति । नाटकं लोककथायाः अनुकरणं भवति । (नाना भावोप सम्पन्नं नानावस्थान्तरात्मकम् । लोक वृत्तानुकरण नाट्यमेतन्मयाकृतम् ।। तदेव, 1/109) अत एव कालिदासः नाटकं भिन्नरुचियुक्तानां जनानां मनोरञ्जनस्य सामान्यसाधनत्वेन वर्णितवान् ।(नाट्यं भिन्नरुचेर्जनस्य ....कालिदास)

दृश्यकाव्यस्य कृते रूपकशब्दस्य प्रयोगः युक्तः । रूपकाणां १० प्रकाराः सन्ति येषां महत्त्वपूर्णः प्रकारः 'नाटकम्' इति मन्यते । नाटकं विहाय अन्यरूपकप्रकाराः प्रकरणम्, भाण, प्रहसनम्, डिम, व्यायोगः, समावकारः, विधिः, अङ्क, इहामृग इति । एतेषां विहाय नाट्यशास्त्रग्रन्थेषु १८ प्रकारस्य उरूपकानि अपि प्राप्यन्ते । अवलोकनकाव्येभ्यः  पूर्णं सुखं  तदा  एव प्राप्यते  यदा  तेषां प्रदर्शनं  नेत्रेण  दृष्टं भवति । दृश्यकाव्यानि  अपि  पठितुं श्रोतुं  च  शक्यन्ते । परन्तु  वास्तविकं सुखं  तेभ्यः  तदा एव  प्राप्यते  यदा तेषां  मञ्चनं  क्रियते । आचार्येभ्यः दृश्यकाव्यस्य  द्वौ भेदौ  कृतौ, रूपकं  उपरूपकं च ।

"https://sa.wikipedia.org/w/index.php?title=दृश्यकाव्यम्&oldid=485768" इत्यस्माद् प्रतिप्राप्तम्