धनिकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

धनिकः नाट्य शास्त्रस्य'दशरूपः' इति कथाकारः । दासरूपकस्य प्रथमभागस्य अन्ते धनिकस्य दशरूपकस्य निर्माता विष्णुसूतस्य धनञ्जयुनस्य भ्राता 'इति विष्णुसुनोर्दनिकास्य कृतौ दासरूपवलोके' इति उपदेशद्वारा प्रकाशितं भवति । उभौ भ्रातरौ मुञ्जराजराज्ये सभापण्डितौ आस्ताम् । तस्य उत्तराधिकारी मुञ्जस्य (वाक्पतिराजद्वितीयः - सकम्बरीराजाः) शासनानुसारं तेषां कालः दशमशताब्द्याः अन्ते अथवा एकादशशताब्द्याः आरम्भः इति ज्ञायते ।

‘मुञ्जमहिषगोष्ठी’ इति ग्रन्थेन उक्तं यत् दशरूपः पण्डितानां मनः सुखेन प्रेम्णा च बध्नाति। तस्य विषये धनिकस्य 'अवलोक' इति टीका मुञ्जस्य उत्तराधिकारिणः शासनकाले अपि प्राप्ता ।

दशरूपः मुख्यतया भरतनाट्यशास्त्रस्य व्याख्या, एकप्रकारेण तस्य लघुसंस्करणम् च । अयं ग्रन्थः चतुर्धा विभक्तः अस्ति । प्रथमत्रिषु भागेषु नाट्य-नायक-प्रकाराणां वर्णनं भवति, चतुर्थभागे तु नाटकस्य सारस्य वर्णनं भवति । दशरूपे नाट्यनाट्यस्य चर्चा न भवति। धनिकः तस्य विषये न चिन्तितवान्। अस्मिन् गद्यरूपेण धनिकस्य भाष्यम् अस्ति । मूलग्रन्थेन सह सङ्गतम् अपि । अनेककाव्येभ्यः, नाटकेभ्यः संकलितैः उदाहरणैः मूलग्रन्थं सम्पूर्णं, बोधगम्यं, सरलं च करोति ।

रसनिषपत्ति विषये सः भट्टनायकस्य (संस्कृत-अलंकारशास्त्रज्ञस्य) मतम् अनुसृत्य, किन्तु तस्मिन् लोल्लाटा-सन्कुकु-मतं मिश्रयति । धनिका एतस्य विस्तरेण दसरूपस्य चतुर्थे भागे चर्चां करोति । नाटके धनिकः शान्तिरसं न स्वीकुर्वति। सः अष्टौ रसमात्रं मन्यते स्म ।

धनिकः कविः । संस्कृत- प्राकृत काव्यं च रचितवान् । 'अवलोक' इत्यस्मिन् तस्य लिखितानि बहूनि सुन्दराणि काव्यानि तत्र तत्र उद्धृतानि सन्ति । 'अवलोक' मार्गेण ज्ञायते यत् सः धनिकुन्याः साहित्यविषये अन्यत् पुस्तकं लिखितवान्, यस्य शीर्षकं 'काव्यनिर्ण्यर्' इति । दसरूपस्य चतुर्थभागस्य ३७ तमे कारिकाभाष्ये धनिकः 'यथावोचं काव्यनिर्ण्य' इति वदति ।



स्रोतांसि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धनिकः&oldid=483576" इत्यस्माद् प्रतिप्राप्तम्