धर्मेन्द्र प्रधान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Dharmendra Pradhan
Minister of Petroleum and Natural Gas
Assumed office
26 May 2014
Prime Minister Narendra Modi
Preceded by Veerappa Moily
Constituency Deogarh
व्यैय्यक्तिकसूचना
Born (१९६९-२-२) २६ १९६९ (आयुः ५४)
Angul, Orissa
Political party BJP
Spouse(s) Mridula Pradhan
Children 1 son and 1 daughter
Residence Angul
As of September 22, 2006

धर्मेन्द्रप्रधानः (जन्म २६ जून १९६९) १६ तमे लोकसभायां पेट्रोलियम-प्राकृतिकवातकयोः स्वतन्त्रप्रभारयुक्तः संयुक्तमन्त्री अस्ति । सः २०१२ तमस्य वर्षस्य मार्चमासे बिहारतः राज्यसभायाः सदस्यत्वेन निर्वाचितः । [१] सः ओडिशानगरस्य देवगढलोकसभाक्षेत्रात् १४ तमे लोकसभायां निर्वाचितः ।

जीवनरेखा[सम्पादयतु]

भाजप तथा रास्वसम्घस्य मुख्य सम्घाटकः अयम् . पूर्व बज्पा एम् पि M डॉ. देबेन्द्रप्रधानस्य पुत्रः अस्ति।

सन्दर्भः[सम्पादयतु]

  1. "BJP gives in to JD(U) pressure, denies Rajya Sabha ticket to Ahluwalia". Indian Express. 20 March 2012. Archived from the original on 2013-10-31. 
"https://sa.wikipedia.org/w/index.php?title=धर्मेन्द्र_प्रधान&oldid=477508" इत्यस्माद् प्रतिप्राप्तम्