धातुविमर्शः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
११:४८, १२ आगस्ट् २०१६ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (→‎वाह्य सूत्राणि: संचित्रसारमञ्जूषे योजनीये using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः

धातुः नाम पदानां मूलम्‌ । धातु: पदानाम्‌ उत्पत्ते: कारणम्‌ । पाणिनीय-धातुपाठे २११५ धातव: परिगणिता: सन्ति । धातुभि: सह उपसर्गाणां प्रत्ययानां च योगेन पदनिर्माणं भवति ।

एतानि अपि पश्यतु

वाह्य सूत्राणि

"https://sa.wikipedia.org/w/index.php?title=धातुविमर्शः&oldid=395478" इत्यस्माद् प्रतिप्राप्तम्