धारणा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
योगशास्त्रस्य प्रणेता पतञ्जलिः
देशबन्धश्चित्तस्य धारणा । (यो. द. -३/१)

एकस्मिन् देशे (स्थाने) चित्तस्य स्थिरीकरणं धारणा । नाभिचक्रे, नासाग्रे, हृदयपुण्डरीके वा चित्तस्य एकाग्रताविधानं भवति धारणा । चित्तस्य निश्चलीभावो धारणा धारणं विदुः (२९) इति त्रिशिखाब्राह्मणोपनिषदि वर्णितमस्ति ।

धारणा –कस्मिन्नपि पदार्थ चित्तस्य स्थिरिकरणं धारणाऽस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धारणा&oldid=480480" इत्यस्माद् प्रतिप्राप्तम्