धारवाडलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


धारवाडलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । पूर्वम् उत्तरधारवाडलोकसभाक्षेत्रं, दक्षिणधारवाडलोकसभाक्षेत्रं च इति लोकसभाक्षेत्रद्वयम् आसीत् । २००८ तमे वर्षे यदा लोकसभाक्षेत्राणां पुनर्विभागः कृतः तदा दक्षिणधारवाडलोकसभाक्षेत्रं हावेरीलोकसभाक्षेत्रम् इति नाम्ना निर्दिष्टम् । पुनर्विभागात् पूर्वं नवलगुन्द-धारवाड-कलघटगीविधानसभाक्षेत्राणि उत्तरधारवाडलोकसभाक्षेत्रे अन्तर्भवन्ति स्म । कुन्दगोळ-शिग्गांवविधानसभाक्षेत्रे दक्षिणधारवाडलोकसभाक्षेत्रे अन्तर्भवतः स्म। इदानीम् अस्मिन् लोकसभाक्षेत्रे एतानि विधानसभाक्षेत्राणि अन्तर्भवन्ति ।

विधानसभाक्षेत्राणि[सम्पादयतु]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
६९) नवलगुन्द इतरे धारवाडमण्डलम्
७०) कुन्दगोळ इतरे धारवाडमण्डलम्
७१) धारवाड इतरे धारवाडमण्डलम्
७२) पूर्वहुब्बळ्ळीधारवाड इतरे धारवाडमण्डलम्
७३) मध्यहुब्बळ्ळीधारवाड इतरे धारवाडमण्डलम्
७४) पश्चिमहुब्बळ्ळीधारवाड इतरे धारवाडमण्डलम्
७५) कलघटगी इतरे धारवाडमण्डलम्
८३) शिग्गांवी SC हावेरीमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् सदस्यः पक्षः
२००९ प्रह्लादजोशी भारतीयजनतापक्षः