ध्यानमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


करणविधानम्[सम्पादयतु]

दक्षिणहस्तं वामहस्तस्य उपरि स्थापयामः चेत् भैरवमुद्रा भवति । वामहस्तं दक्षिणहस्तस्य उपरि स्थापयामः चेत् भैरवीमुद्रा भवति । द्वयोः मुद्रयोः परिणामः एकः एव । हस्तौ ऊर्ध्वमुखौ कृत्वा अङ्गुष्टस्य अग्रभागं परस्परं स्पर्षः करणीयः ।

परिणामः[सम्पादयतु]

हस्ताभ्यां विद्युत्कान्तीयतरंगाणां प्रवहणं प्रबलतया भवन्ति । करतले हृदय, थैरैड्, पांक्रियस् ग्रन्थीनां नोदनबिन्दुभ्यः नोदनं भूत्वा आरोग्यं उत्तमं भवति ।

उपयोगः[सम्पादयतु]

  • शरीरे शक्तिउत्पन्नस्य भासः भवति । रक्तपरिचलना नियमितरीत्या भवति ।
  • मनः शान्तं भवति ।
  • हृदयाघातः न सम्भवति ।
  • विवेकः जाग्रतः भूत्वा निश्चिन्ता भवति ।
  • गायत्रीजपस्य साकं इयं मुद्रा क्रियते चेत् उत्तमम् ।
  • दिने सायं १०-१५ निमेषपर्यन्तं मुद्रां कृत्वा गायत्रीजपः करणीयः । तस्मात् व्यक्तित्वस्य प्रभावलयः वर्धते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ध्यानमुद्रा&oldid=409349" इत्यस्माद् प्रतिप्राप्तम्