ध्वजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एकम् यूप अथवा दण्डिका संलग्न लघुपट आकार वस्त्रम् आसीत् । देश्, संस्था, परंपरा उपयुक्त संकेत् प्रतीक् पताका आसीत ।

प्रकार[सम्पादयतु]

  • इन्द्र ध्वज
  • विष्णु ध्वज - गरुड़,
  • शिव ध्वज - वृष,
  • ब्रह्मा ध्वज - कमल,
  • सूर्य ध्वज - धर्म,
  • उराधिप ध्वज ,
  • सोम ध्वज ,
  • बलदेव ध्वज,
  • काम ध्वज

ध्वज सत्याग्रहः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ध्वजः&oldid=409350" इत्यस्माद् प्रतिप्राप्तम्