सामग्री पर जाएँ

नाओतो कान्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नाओतो कान् (菅直人,Naoto Kan) जापानीराजनेता अस्ति यः २०१० तमस्य वर्षस्य जूनमासतः २०११ तमस्य वर्षस्य सितम्बरमासपर्यन्तं जापानदेशस्य प्रधानमन्त्रीरूपेण जापानदेशस्य लोकतान्त्रिकपक्षस्य अध्यक्षत्वेन च कार्यं कृतवान् ।२००६ तमे वर्षे जुनिचिरो कोइजुमी इत्यस्य राजीनामा अनन्तरं कानः प्रथमः प्रधानमन्त्री आसीत् यः एकवर्षात् अधिकं कार्यं कृतवान्, तस्य पूर्ववर्ती युकिओ हाटोयामा, तारो आसो, यासुओ फुकुडा, शिन्जो अबे च अकालं राजीनामा दत्तवन्तः अथवा निर्वाचनं हारितवन्तः । २०११ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के कानः स्वस्य त्यागपत्रस्य घोषणां कृतवान् । योशिहिको नोडा तस्य उत्तराधिकारीरूपेण निर्वाचितः ।२०१२ तमस्य वर्षस्य अगस्तमासस्य प्रथमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासचिवः बानकी-मूनः घोषितवान् यत् कान् २०१५-उत्तर-विकास-कार्यक्रमे संयुक्तराष्ट्रसङ्घस्य उच्चस्तरीय-पैनलस्य सदस्येषु अन्यतमः भविष्यति

"https://sa.wikipedia.org/w/index.php?title=नाओतो_कान्&oldid=486585" इत्यस्माद् प्रतिप्राप्तम्