नारायणी (शुचीन्द्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


नारायणी (शुचीन्द्रम् ) एतत् पीठं भारतस्य तमिळ्नाडु राज्ये शुचीन्द्रम् इत्यस्मिन् नगरे अस्ति। शुचीन्द्रनगरं भारतस्य दक्षिणकोणे कन्याकुमारी तिरुवनन्तपुरम् इत्यनयोः नगरयोः मध्ये अस्ति ।

सम्पर्कः[सम्पादयतु]

देशस्य सर्वेभ्यः भागेभ्यः रेलयानस्य सौकर्यम् अस्ति । तमिळ्नाडुराज्यस्य प्रमुखनगरेभ्यः बस् यानानि अपि सन्ति ।

वैशिष्ट्यम्[सम्पादयतु]

अत्रत्या देवी नारायणी नाम्ना पूज्यते । अत्रत्यः शिवः संहारः इति नाम्ना पूज्यते। अत्र देव्याः उपरितनदंष्ट्रा पतिता आसीत् इति प्रतीतिः अस्ति । देव्याः सन्निधाने यौ दम्पती पूजाम् कुरुतः तयोः सुन्दरम् अपत्यं भवति इति प्रतीतिः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=नारायणी_(शुचीन्द्रम्)&oldid=388794" इत्यस्माद् प्रतिप्राप्तम्