निम्बार्काचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Śrī Nimbārkācārya
[[File:
|frameless|alt=]]
कालः Medieval philosophy
क्षेत्रम् Indian philosophy
School Nimbarka Sampradaya of Vaishnavism

निम्बार्काचार्यः[सम्पादयतु]

निम्बार्कुः अन्यः प्रसिद्धः महामा आसीत् यः ब्रह्मसूत्रस्य भाष्याणि लिखितवान्| निम्बरकाचार्यः निम्बार्कः, निम्बादित्यः अथवा नियानन्दः इति अपि प्रसिद्धः हिन्दुदार्शनिकः, धर्मशास्त्रज्ञः, द्वैतद्वैतस्य (द्वैत-अद्वैत) अथवा अद्वैतवादस्य दर्शनस्य प्रमुखः समर्थकः आसीत् । दिव्यदम्पत्योः राधाकृष्णयोः पूजाप्रसारणे सः प्रमुखा भूमिकां निर्वहति स्म, हिन्दुसम्प्रदायस्य वैष्णवधर्मस्य चतुर्णां मुख्यपरम्परासु अन्यतमं निम्बार्कपरम्परायाः स्थापनां च अकरोत्।

कालः, जन्मस्थानम्[सम्पादयतु]

यद्यपि तस्य जन्मस्थानं निश्चितरूपेण न ज्ञातं तथापि बेलारीनगरस्य निम्बाग्रामः इति कथ्यते अतः एव तस्य निम्बार्कुडा इति नाम प्राप्तम् । अन्यपरिकल्पनानुसारं गोदावरीतटः अस्ति। तस्य जन्मतिथिः अपि न ज्ञायते। एकः तर्कः अस्ति यत् ११ शताब्द्याः प्रयोगः न भवति, अन्ये तु १३ शताब्द्याः इति वदन्ति। तस्य मातापितरौ मन्यन्ते यत् जगन्नाथः, सरस्वती।निम्बरकः, 11 तः 12 शताब्द्याः मध्ये कदाचित् जीवितवान्, परन्तु अन्ये सूचयन्ति यत् सः 6th अथवा 7th शताब्द्यां शङ्कराचार्यात् किञ्चित् पूर्वं जीवितवान् इति। दक्षिणभारते तेलुगुब्राह्मणपरिवारे जन्म प्राप्य सः जीवनस्य अधिकांशं उत्तरप्रदेशस्य मथुरानगरे एव यापयति स्म।

'निम्बरक' (निम्बार्क) इति शब्दः निम्बा (निम्ब) अर्का (अर्का) इति संस्कृतशब्दद्वयात् निष्पन्नः। निम्बार्कस्य जन्मसमये 'नियामानन्द' इति नाम दत्तम् इति विश्वासः अस्ति। एकस्याः लोककथायाः अनुसारं नियमानन्दः निम्बार्क इति नाम प्राप्तवान् यतः सः नीमस्य (निम्बा) पत्रेषु सूर्यप्रकाशस्य (अर्का) केचन किरणाः फसितवान्। तस्य अनुयायिनः अपि तं निम्बादित्यं वदन्ति। निम्बार्कस्य दार्शनिकभास्करेण सह परिचयः कदाचित् भास्करस्य प्रतिरूपत्वेन गण्यते। तेन स्थापिता परम्परा तस्य नामकरणं कृतम् अस्ति।

ते वैष्णवधर्मस्य सनकपरम्परायाम् अन्तर्भवन्ति| सा सनकमुनिना स्थापिता परम्परा . धर्मशास्त्रीयदृष्ट्या सः द्वैतवादी अस्ति . एतत् भेदवाद इति अपि ज्ञायते।

लेखनम्[सम्पादयतु]

निम्बार्कुस्य ब्रह्मसूत्रभाष्यस्य नाम "वेदान्तपरिजात सौरभम्" इति। एतत् अवगन्तुं तस्य शिष्यस्य श्रीनिवासाचार्यस्य "वेदान्तकौस्तुभम्" इति टीका लिखितव्या आसीत् । एतस्य अग्रे व्याख्यानार्थं केशवकाश्मीरी भट्टुः "वेदान्तकौस्तुभप्रभा" इति अन्यत् भाष्यं लिखितवान्।

एवं समसमये भेद, अभेद; द्वैतम् अद्वैतं च सन्निध्यात्, अस्य सिद्धान्तस्य भेदभेदवादः द्वैतद्वैतं च इति नाम प्राप्तम्।

भेदः[सम्पादयतु]

तेन निर्मितजीवात् ब्रह्म न विच्छिन्नम्। ब्रह्म तत्त्वम्। जीवः । तथा च जगत्। ब्रह्माद् अविभिन्नम् । यथा सूर्यस्य प्रकाशकिरणाः सूर्याद् भिन्नाः, तथैव जीवाः जगत् च ब्रह्मणः भिन्नाः न सन्ति। ब्रह्मणः कृते तेषां अभेदः। तत्रैव ब्राह्मणस्य जीवलोकानां च भेदः। सूर्यस्य सूर्यकिरणयोः भेदः अस्ति। ब्रह्म स्वतन्त्रः सिद्धान्तः। जीवलोकाः परतन्त्रतत्त्वानि सन्ति। सूर्यकिरणानाम् आश्रितः नास्ति। सूर्यकिरणाः सूर्याश्रिताः भवन्ति। यदि सूर्यः नास्ति तर्हि सूर्यकिरणाः न सन्ति। अपि च जीवाः ब्रह्माश्रिताः| ब्रह्म विना ते न विद्यन्ते।

पश्यत[सम्पादयतु]

en.wikipedia.org/wiki/Nimbarka/

en.wikipedia.org/wiki/Nimbarka_Sampradaya/

nimbark.org/shri-nimbarka-sampradaya/

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=निम्बार्काचार्यः&oldid=482801" इत्यस्माद् प्रतिप्राप्तम्