निवेश बैंकिंग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वर्णमनः सच्

निवेश बैंकिंग[सम्पादयतु]

निवेशबैङ्किंग् एकः प्रकारः बैंकिंग् अस्ति यः विलयम् अथवा प्रारम्भिकसार्वजनिकप्रस्तावः (IPO) अण्डरराइ

Goldman Sachs
औद्यमिकसंस्थानम् निवेश बैंकिंग
निर्माता(रः)

मार्कस गोल्डमैन

सैमुअल् सच्स
मुख्यकार्यालयः न्यूयोर्क, संयुक्त राज्य अमेरिका

टिङ्ग् इत्यादीनां बृहत्, जटिलवित्तीयव्यवहारानाम् आयोजनं करोति । एते बङ्काः कम्पनीनां कृते विविधरीत्या धनसङ्ग्रहं कर्तुं शक्नुवन्ति, यथा निगमस्य, नगरपालिकायाः, अन्यस्य वा संस्थायाः कृते नूतनानां प्रतिभूतीनां निर्गमनस्य अंडरराइटिंग् ते निगमस्य आईपीओ प्रबन्धयितुं शक्नुवन्ति। निवेशबैङ्काः विलयेषु, अधिग्रहणेषु, पुनर्गठनेषु च सल्लाहं ददति ।

निवेशबैङ्किंग् वित्तीयसेवाकम्पन्योः अथवा निगमविभागस्य कतिपयेषु क्रियाकलापैः सम्बद्धं भवति येषु व्यक्तिनां, निगमानाम्, सर्वकाराणां च पक्षतः सल्लाहकार-आधारितवित्तीयव्यवहारः भवति परम्परागतरूपेण निगमवित्तेन सह सम्बद्धः, एतादृशः बैंकः ऋणस्य अथवा इक्विटीप्रतिभूतीनां निर्गमने ग्राहकस्य एजेण्टरूपेण वा अण्डरराइटिंग् कृत्वा वा वित्तीयपुञ्जस्य संग्रहणे सहायतां कर्तुं शक्नोति। निवेशबैङ्कः विलय-अधिग्रहणेषु (M&A) सम्बद्धानां कम्पनीनां सहायतां च कर्तुं शक्नोति तथा च सहायकसेवाः प्रदातुं शक्नोति यथा बाजारनिर्माणं, व्युत्पन्नानां तथा इक्विटीप्रतिभूतीनां व्यापारः, FICC सेवाः (नियत-आय-उपकरणाः, मुद्राः, तथा च वस्तुनः) अथवा अनुसन्धानं (स्थूल-आर्थिकं, ऋणं वा इक्विटी रिसर्च)। अधिकांशः निवेशबैङ्काः स्वनिवेशसंशोधनव्यापारैः सह संयोजनेन प्रमुखदलालीविभागं सम्पत्तिप्रबन्धनविभागं च निर्वाहयन्ति । एकः उद्योगः इति नाम्ना एतत् बल्ज ब्रैकेट् (उच्चस्तरीयः), मिडिल मार्केट् (मध्यस्तरीयव्यापाराः), बुटीक् मार्केट् (विशेषव्यापाराः) च इति विभक्तः अस्ति ।

वाणिज्यिकबैङ्कानां, खुदराबैङ्कानां च विपरीतम् निवेशबैङ्काः निक्षेपं न गृह्णन्ति । १९३३ तमे वर्षे ग्लास-स्टीगल-अधिनियमस्य पारितत्वात् आरभ्य १९९९ तमे वर्षे ग्राम-लीच्-ब्लिले-अधिनियमेन तस्य निरसनपर्यन्तं अमेरिका-देशे निवेशबैङ्क-व्यापारिक-बैङ्कयोः मध्ये पृथक्त्वं निर्वाहितम् अन्ये औद्योगिकदेशाः, यत्र जी-७-देशाः अपि सन्ति, ऐतिहासिकदृष्ट्या एतादृशं पृथक्त्वं न स्थापितवन्तः । २०१० तमस्य वर्षस्य डॉड्–फ्रैङ्क् वालस्ट्रीट् सुधारस्य उपभोक्तृसंरक्षणस्य च अधिनियमस्य (२०१० तमस्य वर्षस्य डॉड्–फ्रैङ्क् अधिनियमस्य) भागरूपेण वोल्कर नियमः वाणिज्यिकबैङ्किंगात् निवेशबैङ्कसेवानां किञ्चित् संस्थागतपृथक्करणं प्रतिपादयति |

सर्वाणि निवेशबैङ्कक्रियाकलापाः "विक्रयपक्षः" अथवा "क्रयणपक्षः" इति वर्गीकृताः सन्ति । "विक्रयपक्षे" नगदार्थं वा अन्यप्रतिभूतिभ्यः वा प्रतिभूतिव्यापारः (उदा. लेनदेनस्य सुविधा, विपण्यनिर्माणं), अथवा प्रतिभूतिप्रचारः (उदा. अंडरराइटिंग, अनुसन्धानम् इत्यादयः) अन्तर्भवति "क्रयणपक्षः" निवेशसेवाक्रयणं कुर्वतां संस्थानां सल्लाहस्य प्रावधानं भवति । निजीइक्विटीनिधिः, म्यूचुअल् फण्ड्, जीवनबीमाकम्पनयः, यूनिट् ट्रस्ट्, हेज फण्ड् च क्रयपक्षस्य संस्थाः सर्वाधिकं सामान्याः प्रकाराः सन्ति ।

निवेशबैङ्कं निजीसार्वजनिककार्यक्रमेषु अपि विभक्तुं शक्यते यत्र सूचनानां पारगमनं न भवति इति द्वयोः पृथक्करणं कृत्वा पटलः भवति । बैंकस्य निजीक्षेत्राणि निजीअन्तःस्थसूचनया सह व्यवहारं कुर्वन्ति, येषां सार्वजनिकरूपेण प्रकटीकरणं न भवति, यदा तु सार्वजनिकक्षेत्राणि, यथा स्टॉकविश्लेषणं, सार्वजनिकसूचनाभिः सह व्यवहारं कुर्वन्ति संयुक्तराज्ये निवेशबैङ्कसेवाः प्रदातुं सल्लाहकारः अनुज्ञापत्रधारी दलाल-व्यापारी भवितुमर्हति तथा च अमेरिकीप्रतिभूतिविनिमयआयोगस्य (SEC) तथा वित्तीयउद्योगनियामकप्राधिकरणस्य (FINRA) नियमनस्य अधीनः भवितुमर्हति |

इतिहास[सम्पादयतु]

प्रारम्भिक इतिहास[सम्पादयतु]

डच् ईस्ट् इण्डिया कम्पनी प्रथमा कम्पनी आसीत् या सामान्यजनानाम् कृते बाण्ड्, स्टॉक् इत्यस्य शेयर्स् च निर्गतवती । एषा प्रथमा सार्वजनिकरूपेण व्यापारिता कम्पनी अपि आसीत्, आधिकारिक-स्टॉक-एक्सचेंजे सूचीकृता प्रथमा कम्पनी आसीत् ।

उद्योगस्य प्रोफाइलः[सम्पादयतु]

एकः उद्योगः इति नाम्ना एतत् बल्ज ब्रैकेट् (उच्चस्तरीयः), मिडिल मार्केट् (मध्यस्तरीयव्यापाराः), बुटीक् मार्केट् (विशेषव्यापाराः) च इति विभक्तः अस्ति । सम्पूर्णे विश्वे विविधाः व्यापारसङ्घाः सन्ति ये लॉबिंग् इत्यत्र उद्योगस्य प्रतिनिधित्वं कुर्वन्ति, उद्योगस्य मानकानां सुविधां कुर्वन्ति, आँकडानि प्रकाशयन्ति च । अन्तर्राष्ट्रीयप्रतिभूतिसङ्घस्य परिषदः (ICSA) व्यापारसङ्घस्य वैश्विकः समूहः अस्ति ।

संयुक्तराज्ये प्रतिभूति-उद्योग-वित्तीय-बाजार-सङ्घः (SIFMA) सम्भवतः सर्वाधिकं महत्त्वपूर्णः अस्ति; तथापि, बृहत्निवेशबैङ्केषु कतिपये अमेरिकनबैङ्कर्एसएसोसिएशन् सिक्योरिटीजएसोसिएशनस्य (ABASA) सदस्याः सन्ति, यदा तु लघुनिवेशबैङ्काः नेशनल् इन्वेस्टमेण्ट्बैङ्किंग् एसोसिएशनस्य (NIBA) सदस्याः सन्ति

यूरोपे २००७ तमे वर्षे विभिन्नैः यूरोपीयव्यापारसङ्घैः यूरोपीयप्रतिभूतिसङ्घस्य यूरोपीयमञ्चस्य गठनं कृतम् । अनेकाः यूरोपीयव्यापारसङ्घः (मुख्यतया लण्डन् इन्वेस्टमेण्ट् बैंकिंग् एसोसिएशन् तथा यूरोपीय सिफ्मा सम्बद्धः) नवम्बर् २००९ तमे वर्षे मिलित्वा यूरोपे वित्तीयबाजारसङ्घस्य (AFME) इति संस्थां निर्मितवती

चीनदेशस्य प्रतिभूति-उद्योगे चीन-देशस्य प्रतिभूति-सङ्घः स्व-नियामक-सङ्गठनम् अस्ति यस्य सदस्याः अधिकतया निवेश-बैङ्काः सन्ति ।

वैश्विक आकारः राजस्वमिश्रणं च[सम्पादयतु]

वैश्विकनिवेशबैङ्किंगराजस्वं २००७ तमे वर्षे पञ्चमवर्षे वर्धितम्, अभिलेखात्मकं ८४ अरब अमेरिकीडॉलर् यावत्, यत् पूर्ववर्षस्य तुलने २२% अधिकम् आसीत्, २००३ तमे वर्षे च स्तरात् दुगुणाधिकम् आसीत् ।[२६] संयुक्तराज्यसंस्थायाः उप-प्राइम-प्रतिभूतिनिवेशानां सम्पर्कस्य अनन्तरं बहवः निवेशबैङ्काः हानिम् अनुभवन्ति । २०१२ तमे वर्षे निवेशबैङ्कानां वैश्विकराजस्वं २४० अरब डॉलर इति अनुमानितम्, यत् २००९ तमे वर्षात् प्रायः तृतीयभागं न्यूनम् आसीत्, यतः कम्पनयः न्यूनानि सौदानि अनुसृत्य न्यूनव्यापारं कुर्वन्ति स्म ।[२७] कुलराजस्वस्य भेदः निवेशबैङ्कराजस्वस्य वर्गीकरणस्य भिन्नमार्गस्य कारणेन सम्भाव्यते, यथा स्वामित्वव्यापारराजस्वस्य घटनम्

कुलराजस्वस्य दृष्ट्या संयुक्तराज्यसंस्थायाः प्रमुखस्वतन्त्रनिवेशबैङ्कानां एसईसी-दाखिलाः दर्शयन्ति यत् निवेशबैङ्किंग् (M&A-परामर्शसेवाः सुरक्षा-अण्डरराइटिंग् इति परिभाषितः) १९९६ तः २००६ पर्यन्तं एतेषां बङ्कानां कुलराजस्वस्य केवलं प्रायः १५–२०% भागं कृतवान् , यत्र बहुसंख्यकं राजस्वं (केषुचित् वर्षेषु ६०+%) "व्यापारेण" आनयितम् यस्मिन् दलालीआयोगाः स्वामित्वव्यापारः च समाविष्टाः सन्ति; स्वामित्वव्यापारः अस्य राजस्वस्य महत्त्वपूर्णं भागं प्रदाति इति अनुमानितम् अस्ति ।[६]

अमेरिकादेशेन २००९ तमे वर्षे वैश्विकराजस्वस्य ४६% भागः प्राप्तः, १९९९ तमे वर्षे ५६% तः न्यूनः ।युरोपदेशेन (मध्यपूर्वं आफ्रिकादेशेन च सह) प्रायः तृतीयभागः उत्पन्नः यदा एशियादेशैः अवशिष्टं २१% प्राप्तम् ।,: ८ अयं उद्योगः बहुधा केन्द्रितः अस्ति न्यूयॉर्कनगरं, लण्डन्नगरं, फ्रैंकफर्ट्, हाङ्गकाङ्ग, सिङ्गापुर, टोक्यो च इत्यादिषु अल्पसंख्याकानां प्रमुखवित्तीयकेन्द्रेषु । विश्वस्य बृहत्तमानां बल्ज ब्रैकेट् निवेशबैङ्कानां बहुभागः तेषां निवेशप्रबन्धकानां च मुख्यालयः न्यूयॉर्कनगरे अस्ति, अन्येषु वित्तीयकेन्द्रेषु अपि महत्त्वपूर्णाः प्रतिभागिनः सन्ति ।लण्डन्-नगरं ऐतिहासिकरूपेण यूरोपीय-उत्साह-कार्यस्य केन्द्ररूपेण कार्यं कृतवान्, प्रायः अस्मिन् क्षेत्रे सर्वाधिकं पूंजी-आन्दोलनस्य, निगम-पुनर्गठनस्य च सुविधां ददाति । इदानीं एशियायाः नगरेषु एम एण्ड ए क्रियाकलापस्य वर्धमानः भागः प्राप्यते ।

सन्दर्भः[सम्पादयतु]

https://www.investopedia.com/terms/i/investment-banking.asp

https://economictimes.indiatimes.com/definition/investment-banking

https://corporatefinanceinstitute.com/resources/career/investment-banking-overview/

https://www.wallstreetmojo.com/what-is-investment-banking/

"https://sa.wikipedia.org/w/index.php?title=निवेश_बैंकिंग&oldid=475760" इत्यस्माद् प्रतिप्राप्तम्