नेपालसंस्कृतविश्वविद्यालयः
दिखावट
अङ्गुठाकार|नेपाल संस्कृत विश्वविद्यालयस्या कार्यालय काष्ठमण्डपमण्डलस्य वसन्तपुर[१]
नेपाल संस्कृत विश्वविद्यालय प्राचीन प्रचलित नामः महेन्द्र संस्कृत विश्वविद्यालय नेपाल देशस्थित एकेव संस्कृत विश्वविद्यालय अस्ति। सः नेपालदेशस्य सर्वप्राचीन द्वीतिय विश्वविद्यालयः।
नेपाल संस्कृत विश्वविद्यालय एतस्य स्थापना महेन्द्र संस्कृत विश्वविद्यालय इति नामे दाङ जनपद। दाङ मण्डलस्य त्रिभुवननगर नगरपालिके सम्वत् २०४३ विक्रमाव्दे (1986 खृष्टाब्दे) स्थापितो वर्तते। तस्य कार्यालय काष्ठमण्डपमण्डलस्य वसन्तपुर राजप्रासाद निकटे स्थिताेऽस्ति।
तस्यान्तर्गत वाल्मिकी विद्यापीठ, पिण्डेश्वर संस्कृत महाविद्यालय एवं अन्यान्य महाविद्यालया च सञ्चालिताः वर्तन्ते।
सन्दर्भ सूची
[सम्पादयतु]{{reflist}}