नेमुनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेमुननदी लिश्क्यवायः ग्रामेन पर्यतिसरति।

नेमुनः (Nemunas, Нёман, Memel) एतद् नदी पूर्वयुरोपे स्रवती। अस्या उत्सं शुक्लरासिय उत्तरन्योमनस्य ग्रामेन पर्यस्ति। नेमुननदी शुक्लरास्यया लेतुवया रास्यया च स्रवति। एषा नदी रुस्ने ग्रामेन परि विश्रुतिभिश्छिन्त्ते बाल्तिकसगरम् उत्सरति च​।

नेमुनस्य महा उपनद्याः :

  • दक्षिनाः - उसा, ब्यरेजिना, कत्रा, मेर्कीः, नेरिः, नेवेहिः, दुबीसा, यूरा, मिनिया।
  • उत्तराः - उषा, श्चरा, जेल्व्यन्का, रोसा, कृष्णाञ्चा, शुक्लाञ्चा, षेषुपे।

नागरा नेमुनेन परि स्थिताः - स्तौब्त्सः, ब्यरोजौका, मस्ताः, ह्रोद्न (शुक्लरास्यायाम्), द्रुस्किनिन्कै, अलीतुः, प्र्येणै, बिर्ष्टोनः, कौनः, विल्किया, गेल्गौदिश्किः, युर्बर्कः, स्मलिनिन्कै (लेतुवायाम्), रगैने, तिल्जे (रास्यायाम्)।

"https://sa.wikipedia.org/w/index.php?title=नेमुनः&oldid=389706" इत्यस्माद् प्रतिप्राप्तम्