नैनादेवी (सुक्कूर् )

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



नैनादेवी ( सुक्कूर् ) पाकिस्तानस्य कराचीमण्डले सुक्कूररेलस्थानकस्य समीपे नैना इत्यत्र विद्यमानः देवालयः एव शक्तिपीठम् अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

महिषमर्दिन्याः आवासस्थानम् एतत् इति विश्वासः अस्ति ।अस्मिन् स्थाने देव्याः त्रीणि नेत्राणि पतितानि इति ऐतिह्यम् अस्ति । अतः एव अत्रत्या सतीदेवी नैनादेवी इति पूज्यते । अत्रत्यः शिवः क्रोधिशनाम्ना पूज्यते । शिवशङ्करीदेवालयः इत्यपि अस्य नाम वर्तते ।

"https://sa.wikipedia.org/w/index.php?title=नैनादेवी_(सुक्कूर्_)&oldid=406472" इत्यस्माद् प्रतिप्राप्तम्