नोकिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Nokia Oyj
प्रकारः Julkinen osakeyhtiö
(Public company)
वाणिज्यम् फलकम्:OMX
फलकम्:Nyse
औद्यमिकसंस्थानम् Telecommunications equipment
Computer software
निर्माणम् Tampere, Grand Duchy of Finland (1865)
incorporated in Nokia (1871)
निर्माता(रः)
मुख्यकार्यालयः Espoo, Uusimaa, Finland[१]
कार्यविस्तृतिः Worldwide
मुख्यव्यक्तयः
उत्पादनद्रव्यानि List of Nokia products
परिसेवाः Maps and navigation
Software solutions
(See services listing)
आयः decrease €12.70 billion (2013)[२]
परिवृत्ति-आयः decrease €519 million (2013)[२]
decrease €-615 million (2013)[२]
आहत्य सम्पत्तिः decrease €25.19 billion (2013)[२]
धनसामञ्जस्य decrease €6.46 billion (2013)[२]
कार्यकर्तारः 90,981 (2013)[२]
विभागाः Mapping Services
R&D Center
उपविभागाः Nokia Networks
HERE
Nokia Technologies
जालस्थानम् Nokia
नोकिया ५८००

नोकिया इति एकस्याः चरदूरवाणी-उत्पादकसंस्थायाः नाम वर्तते । फ़ेड्रिक् ऐडेस्टम् एतस्याः संस्थायाः संस्थापकः विद्यते । सम्पर्कक्षेत्रे एतस्याः संस्थायाः नाम अद्य विश्वे सर्वत्र जेगीयते । एतस्याः संस्थायाः मुख्यकेन्द्रं फ़िन्लाण्ड् समीपे वर्तते । दूरवाण्याः उत्पादनेन सहैव अन्तर्जालसम्पर्कसाधनानाम् अपि करोति । प्रायः १२० देशानां १२८,४४५ जनेभ्यः उद्योगावकाशं कल्पितवती ।

नोकिया ट्याब्लेट्
मुख्यकेन्द्रम्

टिप्पणी[सम्पादयतु]

  1. "Nokia Oyj" (in Finnish). YTJ.fi. Archived from the original on 10 May 2013. आह्रियत 2 March 2013. 
  2. २.० २.१ २.२ २.३ २.४ २.५ "Nokia Corporation Report for Q4 2013 and Full Year 2013" (PDF). Nokia Corporation. 24 January 2014. आह्रियत 10 Aug 2014. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नोकिया&oldid=480528" इत्यस्माद् प्रतिप्राप्तम्