न्यायसुधा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । सुधा वा पठनीया वसुधा वा पालनीया इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=न्यायसुधा&oldid=409375" इत्यस्माद् प्रतिप्राप्तम्