पङ्कजमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


करणविधानम्[सम्पादयतु]

हस्तद्वयम् अपि ’नमस्ते मुद्रायां’ योजयित्वा कमलम् इव हस्तयोः विकसितव्यम् । कनिष्ठिका, अङ्गुष्टश्च परस्परं योजनीयम् ।

परिणामः[सम्पादयतु]

अग्नितत्वं जलतत्वं च शरीरे सन्तुलितं भवति ।

उपयोगः[सम्पादयतु]

  • कठोरस्वभावः अपि मृदुः भवति ।
  • मनः शुद्धी भवति ।
  • ज्वरस्य निवारणं भवति । शरीरं शैत्यं अनुभवति ।
  • सात्विकतां वर्धयति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पङ्कजमुद्रा&oldid=409379" इत्यस्माद् प्रतिप्राप्तम्