परमाणुः
Jump to navigation
Jump to search
परमाणुः पदार्थस्य मूलभूतः घटकः अस्ति। तस्य केन्द्रे अति निबिडः कोशकेन्द्रम् अस्ति। कोशकेन्द्रम् प्रोटोनेभ्यः निर्पेक्षाणुभ्यः च रचयति(H-1 परमाणुः अपवादः अस्ति, तस्य कोशकेन्द्रे निर्पेक्षाणुः नस्ति)। विद्युताणुः कोशकेन्द्रस्य विद्युतावेशेण तस्य परिवर्तते। परमाणुः विद्युतावेशेण निरपेक्षः अस्ति हि तस्मिन् प्रोटोनाः विद्युताणवः समानमात्रे सन्ति। प्रमात्रायाः नियमेण विद्युताणवः कोशकेन्द्रे नपतन्ति।
कणादोक्तः परमाणुविचारः तथा अर्वाचीनः परमाणुविचारः इति एतयोः तुलना[सम्पादयतु]
भारते प्राचीनकाले कणादमहर्षिणा परमाणुविचारः प्रतिपादितः।आधुनिकः परमाणुविचारः तथा प्राचीनभारतीयः परमाणुविचारः इति एतयोः केचन भेदाः सन्ति, ते एवम् -
बिन्दुः | कणादमतम् | अर्वाचीनमतम् डाल्टन, रुदरफोर्ड, नील भोर |
---|---|---|
मनः | परमाणुरूपम् | परमाणुरूपं न |
परमाणुजन्यानि कार्यद्रव्याणि | चत्वारि एव (पृथ्वी, जलं, तेजः, वायुः) |
शताधिकानि |
परमाणोः अवयवाः | नाङ्गीकृताः | त्रयः अवयवाः अङ्गीकृताः - धनकणिका (प्रोटोन), उदासीनकणिका (न्यूट्रोन) ऋणकणिका(इलेक्ट्रोन) |
परमाणुचिन्तनस्य अन्तिमं प्रयोजनं | मोक्षः | भोगः |
परमाणूनां संयोगबिभागयोः चेतनकारणत्वम् | अनिवार्यम् | न अनिवार्यम् |