पर्यावरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते। इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति, यस्य पवनस्य सेवनं करोति, तत्सर्वं 'पर्यावरणम्' इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवला भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितञ्च दृश्यते। भारतस्य राजधानी भारतस्‍य राज्येषु अन्यतमम् अस्ति। भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते। एषा भारतस्य तृतीया बृहती नगरी वर्तते। इत्यपि विश्रुता इयं नगरी प्राचीनकाले हस्तिनापुरमिति नाम्ना ख्याता आसीत्। इन्द्रसभायामपि सभार्जितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव। देहली मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति। तत्र सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिञ्च विशेषतया उल्लेखनीयम्। यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति। भारतदेशस्य जीवननिरूपकं संसद्भवनम् अत्रैवास्ति। अत्रैव उच्चतमन्यायप्रदाता सर्वोच्चन्यायालयो वर्तते। सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः एव विराजते। अतः भारतस्य हृदयमेव यमुनातीरे परिविस्तृतम् दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते। क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली देहली वा बभूव। नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता।

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पर्यावरणम्&oldid=435643" इत्यस्माद् प्रतिप्राप्तम्