पर्यावरणव्यवस्था

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
समुद्रस्य पर्यावरणव्यवस्था

पर्यावरणव्यवस्था एव पारिस्थितिकीतन्त्रम् इति, आङ्ग्लभाषया च Ecosystem इति आख्यायते ।

पर्यावरणक्षेत्रे काँश्चिदेकां सन्तुलितव्यवस्थास्थितिः या निरूपयति सा एव पर्यावरणव्यवस्था । वस्तुत: जगत्यस्मिन् ये जीवा: निर्जीवाश्च सन्ति ते परस्परं संयोगं संस्थाप्य एकां व्यवस्थायां तेषां पर्यावरणं सन्तुलितं भवति । यथा वनमेकं पूर्णं परितन्त्रमस्ति । तत्र प्राकृतिकरूपेण सर्वा: क्रिया: स्वयमेव भवन्ति । स्वप्रक्रियामाध्यमेनैव पर्यावरणसंरक्षणं भवति ।एवमेव जलाशय:, ग्राम:, नगरं,जीवमण्डलादिकञ्चैकं परितन्त्रमस्ति । एवं प्रकारेण पारिस्थितिकीतन्त्रस्य पूर्णज्ञानं, तस्याधारस्य च ज्ञानमावश्यकं भवति । अत: सम्प्रति पश्यामो वयं परितन्त्रस्याधारस्वरूपं घटकम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पर्यावरणव्यवस्था&oldid=480546" इत्यस्माद् प्रतिप्राप्तम्