पाठनपद्धतयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भाषायाः पाठनं नाम कश्चन विशिष्टः महत्वपूर्णः च विषयः। शास्त्रपाठनात् नितरां भिन्ना प्रक्रिया अत्र भवति। प्रपञ्चे जनाः विभिन्नकारणैः भाषाम् अभ्यसन्ति स्म । तेषां कारणानि अवलम्ब्य पाठनपद्धतीनां विकासाः अभवन् ।एतासु प्रमुखाः पद्धतयः-

  1. व्याकरणानुवादपद्धतिः
  2. प्रत्यक्षपद्धतिः
  3. मिश्रपद्धतिः
"https://sa.wikipedia.org/w/index.php?title=पाठनपद्धतयः&oldid=388820" इत्यस्माद् प्रतिप्राप्तम्