पुत्तूरु
दिखावट
Puttur | |
|---|---|
|
city | |
| Country |
|
| State | Karnataka |
| Region | Tulu Nadu |
| District | Dakshina Kannada |
| Government | |
| • MLA | Mallika Prasad |
| Elevation | ८७ m |
| Population (2011) | |
| • Total | ५२,००० |
| Languages | |
| • Official | Kannada |
| Time zone | UTC+5:30 (IST) |
| PIN |
574203 |
| Telephone code | 8251 |
| Vehicle registration | KA 21 |
पुत्तूरु भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डले विद्यमानं किञ्चन नगरम् । पुत्तूरुजनपदस्य प्रधानं केन्द्रम् । इदं नगरं मङ्गलूरुतः ५२ कि मी दूरे विद्यते । मैसूरु-मङ्गलूरुमुख्यमार्गे विद्यमानानां पश्चिमघट्टशैलानां मध्ये विद्यते । २००६ तमे वर्षे अस्य नगरस्य जनसङ्ख्या ४८,०६३ आसीत् । अत्र निवसतां प्रमुखः उद्योगः कृषिः । भल्लातकस्य राष्ट्रियसंशोधनकेन्द्रं केम्प्कोसंस्थायाः प्रधानकार्यालयः पुत्तूरुनगरे विद्यते । पुत्तूरुसमीपे विद्यमानानि नगराणि - सुळ्य (३५ कि मी), उप्पिनङ्गडि (१२ कि मी), बेळ्ळारे (२५ कि मी) विट्ल (१५ कि मी)। पुत्तूरु दक्षिणकन्नडस्य द्वीतीयं बृहत् नगरं प्रमुखं वाणिज्यकेन्द्रञ्च वर्तते ।