पुरुषपुरयुद्धम् (१७५८)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पुरुषपुरयुद्धम्
दिनाङ्कः 8 मैमासे 1758
स्थानम् पुरुषपुरे, पाकिस्ताने
फलम् मराठाविजयम्
भूमिगत-
परिवर्तनम्
पुरुषपुरम् मराठासेनया वशीकृतम्.[१]
प्रतिद्वन्द्विनः
मराठाराष्ट्रम्
दुरानिराष्ट्रम्
नेतारः आज्ञाकारिणश्च
रघुनाथरावः
मल्हाररावहोल्करः
तुकोजीसिन्धियश्च
तिमूरशाहदुरानिजहानखानौ

पुरुषपुरयुद्धम् 8 मैमासे 1758 तमे वर्षे मराठादुरानिराष्ट्रयोर्मध्ये बभूव। युद्धेऽस्मिन् पुरुषपुरं मराठासेनया जितम्। तत्पुर्वम् पुरुषपुरदुर्गम् तिमूरशाहदुरानिजहानखानाभ्यां स्वसेनया सह पालितम्। तुकोजीसिन्धियः रघुनाथरावमल्हाररावहोल्कराभ्याम् पञ्जाबे प्रतिनिधिरूपेण नियोजितः तथा रघुनाथरावमल्हाररावहोल्करौ पञ्जाबतः जग्मतुः। तुकोजीसिन्धियः खण्डोजिकदमेन सह अफ़्गानभटान् जितवान्।[२] युद्धेऽस्मिन् मराठासेनायाः विजयम् अतिविशिष्टम् यतः मराठासेना पुणेतः 2000 सहस्रमानदूरे अफ़्गानसीमाम् प्राप।

टिप्पण्यः[सम्पादयतु]

  1. फलकम्:Google books
  2. Third Battle of Panipat by Abhas Verma फलकम्:ISBN Bharatiya Kala Prakashan

स्त्रोताः[सम्पादयतु]

  • Duff, James Grant. [[[:फलकम्:Google books]] A history of the Mahrattas, Volume 2]