पृथिवीज्ञानं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पर्यावरणस्य मालिन्यम् अधुना समस्त विश्‍वस्‍य समस्‍या वर्तते । यज्‍जलं यश्‍च वायुः उपलभ्‍यते, तत्‍सर्वं मलिनं दूषितं च दृश्‍यते । आधुनिकाः वैज्ञानिकाः आणाविकाः प्रयोगाः अपि पर्यावरणस्‍य प्रदूश्षेण सहकुर्वन्ति । प्रकृतिदोहनेन अस्माभिः पर्यावरणं प्रदूषितम् अस्ति । तरुवराः अत्र छिद्यन्ते। न बहु लताः गृहे विद्यन्ते , रुक्षाः शुष्काश्च दुर्बलाः कुत्रचिद्दरीदृश्यन्ते , नद्यः औद्यमिकमालिन्येन दूषिताः अभवन् । वायुरपि वाहनानां धूम्रेण प्रदूषितः। आधुनिक ध्वनियन्त्रैः ध्वनिप्रदूषणं संजातम्।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पृथिवीज्ञानं&oldid=409423" इत्यस्माद् प्रतिप्राप्तम्