पोलॅण्डबॉल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कण्ट्रीबॉल् (आङ्ग्ल: Countryball), मूलतः पोलॅण्डबॉल् (आङ्ग्ल: Polandball) इति ख्यातः, एकः कलाशैली अन्तर्जालस्य मेम् च, केषुचित् अन्तर्जालहास्यकथासु अस्य उपयोगः भवति । अस्मिन् देशाः सामान्यतया त्रुटिपूर्ण गोलाकारत्वेन मूर्तरूपेण दृश्यन्ते (अत्र केचन अपवादाः सन्ति यथा नेपाल, इस्रेलम्, कजाकस्थानम्, सिङ्गापुरम् च) स्वदेशस्य ध्वजेन अलङ्कृतम् । पात्राणि प्रायः भग्न-आङ्ग्लभाषायां संवादं कुर्वन्ति । यत्र संवादः सामान्यतया क्षेत्रीयविविधतानां उपयोगं करोति । हास्यकथाः राष्ट्रीयरूढिषु, अन्तर्राष्ट्रीयसम्बन्धेषु, ऐतिहासिकसङ्घर्षेषु च विनोदं कुर्वन्ति ।

पोलैण्डस्य चरित्रम्, ऊर्ध्व-अधः पोलिश-ध्वज इव वर्णः कन्दुकरूपेण प्रतिनिधितम्

पृष्ठभूमि[सम्पादयतु]

कण्ट्रीबॉल्- पात्राणां समूहः

कण्ट्रीबॉल् इत्यस्य मूलं इत्यत्र अस्ति drawball.com, एकं जालस्थलं यत् अन्तर्जाल-उपयोक्तारः यत् इच्छन्ति तत् वृत्ताकारस्य कैनवासस्य उपरि आकर्षितुं शक्नुवन्ति स्म । २००८ तमस्य वर्षस्य अगस्तमासे एकस्मिन् समये, सहस्राणि पोलिशजनाः पालिशध्वजस्य दृष्टान्तेन सम्पूर्णं ड्राबॉलं स्वीकृतवन्तः । अस्याः प्रवृत्तेः आरम्भः एकः ब्रिटिशः उपयोक्ता फाल्को यः मेमे निर्मितवान्, इत्यस्य श्रेयः अस्ति । इतः परम्, कण्ट्रीबॉलस्य निर्माणं लोकप्रियम् अभवत् ।[१][२]

सम्बद्धाः लेखाः[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

  1. Orliński, Wojciech (5 August 2014). "Wyniosłe lol zaborców, czyli Polandball" (in Polish). Gazeta Wyborcza. Archived from the original on 1 January 2012. 
  2. Zapałowski, Radosław (15 February 2010). "Znowu lecą z nami w... kulki" (in Polish). Cooltura. Archived from the original on 11 October 2014. 
"https://sa.wikipedia.org/w/index.php?title=पोलॅण्डबॉल्&oldid=473022" इत्यस्माद् प्रतिप्राप्तम्