प्रकाशवर्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रकाशवर्षः(संक्षिप्तरूपम् : प्र व) ज्योतिर्विज्ञाने व्यवहृतः एकः मानकः(unit)। शून्यस्थले (महाकाशे) एकस्मिन् संवत्सरे प्रकाशेन अतिक्रान्तं दूरं यदस्ति तदेव प्रकाशवर्षः इति निर्दिश्यते । प्रकाशेन अतिक्रान्तं दूरं भवति प्रायः १० ट्रिलियन् कि.मी.परिमितम् (६ ट्रिलियन् मैल् )[उद्धरणम् १]


Notes[सम्पादयतु]

टिप्पणी[सम्पादयतु]


उद्धरणे दोषः : <ref> "उद्धरणम्" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="उद्धरणम्"/> अङ्कनं न प्राप्तम्

"https://sa.wikipedia.org/w/index.php?title=प्रकाशवर्षः&oldid=470865" इत्यस्माद् प्रतिप्राप्तम्