प्रकाश-उत्सर्जक-डायोड्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रकाश-उत्सर्जक-डायोड्[सम्पादयतु][सम्पादयतु]

एलईडी बल्ब प्रकाश-उत्सर्जक-डायोड् (LED) इति अर्धचालक-यन्त्रम् अस्ति यत् यदा तस्य माध्यमेन प्रवाहः प्रवहति तदा प्रकाशं उत्सर्जयति ।अर्धचालकस्य इलेक्ट्रॉन् इलेक्ट्रॉनच्छिद्रैः सह पुनः संयोजयित्वा फोटॉनरूपेण ऊर्जां मुक्तं कुर्वन्ति ।अर्धचालकस्य पट्टिकान्तरं पारं कर्तुं इलेक्ट्रॉनानां कृते आवश्यकया ऊर्जायाः आधारेण प्रकाशस्य वर्णः निर्धारितः भवति ।अर्धचालकयन्त्रे बहुभिः अर्धचालकानाम् अथवा प्रकाश-उत्सर्जक-फॉस्फोरसस्य स्तरस्य उपयोगेन श्वेतप्रकाशः प्राप्यते ।प्रारम्भिकानां एलईडी-इत्यस्य उपयोगः प्रायः सूचकदीपरूपेण भवति स्म ।एलईडी-इत्यनेन नूतनप्रकारस्य प्रदर्शनस्य, संवेदकानां च जन्म अभवत्, यदा तु तेषां उच्चाः स्विचिंग्-दराः उन्नतसञ्चारप्रौद्योगिक्यां उपयोगिनो भवन्ति ।१९०७ तमे वर्षे मार्कोनी लैब्स् इत्यस्य आङ्ग्लप्रयोगकर्ता एच्.जे.राउण्ड् इत्यनेन सिलिकॉन् कार्बाइड् इत्यस्य स्फटिकस्य, बिडालस्य मूंछस्य डिटेक्टरस्य च उपयोगेन एलईडी आविष्कारः कृतः ।एलईडी-प्रकाश-उत्पादानाम् उपयोगी-जीवनं अन्येषां प्रकाशस्रोतानां, यथा गरमागरम-अथवा संकुचित-प्रतिदीप्ति-प्रकाशस्य (CFL) अपेक्षया भिन्नरूपेण परिभाषितं भवति ।

एलईडी इत्यस्य लाभाः

  • कुशलता - एलईडी-इत्यनेन प्रतिवाट्-इत्येतत् अधिकं लुमेन्-इत्येतत् उत्सर्जितं भवति, यत् गरमागरम-प्रकाश-बल्ब-इत्यस्य अपेक्षया अधिकं भवति ।
  • वर्ण - पारम्परिकप्रकाशपद्धतीनां आवश्यकतानुसारं एलईडी-इत्येतत् किमपि वर्ण-छिद्रकस्य उपयोगं विना अभिप्रेतवर्णस्य प्रकाशं उत्सर्जयितुं शक्नुवन्ति ।
  • आकृति - एलईडी अतीव लघु भवितुम् अर्हति, ते मुद्रित-सर्किट्-बोर्ड्-मध्ये सहजतया संलग्नाः भवन्ति ।
  • समयं चालू कुर्वन्तु - एलईडी अत्यन्तं शीघ्रं प्रकाशन्ते ।एकः विशिष्टः रक्तः सूचकः LED एकस्य माइक्रोसेकेण्ड् इत्यस्य अधः पूर्णप्रकाशं प्राप्नोति ।संचारयन्त्रेषु प्रयुक्तानां एलईडी-इत्यस्य प्रतिक्रियासमयः अपि द्रुततरः भवितुम् अर्हति ।
  • आजीवनं - एलईडी-इत्यस्य तुल्यकालिकं दीर्घं उपयोगीजीवनं भवितुम् अर्हति ।एकस्मिन् प्रतिवेदने ३५,००० तः ५०,००० घण्टापर्यन्तं उपयोगजीवनस्य अनुमानं कृतम् अस्ति।एलईडी

एलईडी इत्यस्य हानि

  • तापमाननिर्भरता - एलईडी कार्यक्षमता बहुधा परिचालनवातावरणस्य परिवेशतापमानस्य उपरि निर्भरं भवति – अथवा तापप्रबन्धनगुणेषु ।उच्चपरिवेशतापमानेषु एलईडी-इत्यस्य अतिचालनेन एलईडी-सङ्कुलस्य अतितापः भवितुम् अर्हति, अन्ततः उपकरणस्य विफलता भवितुम् अर्हति ।
  • वन्यजीवेषु प्रभावः - सोडियम-वाष्पप्रकाशानां अपेक्षया कीटानां कृते एलईडी-इत्येतत् बहु अधिकं आकर्षकं भवति, एतावत् यत् खाद्यजालस्य विघटनस्य सम्भावनायाः विषये अनुमानात्मकचिन्ता अभवत् | समुद्रतटस्य समीपे एलईडी-प्रकाशः, विशेषतः तीव्रनीलशुक्लवर्णैः, कच्छपस्य शिशुं विचलितं कर्तुं शक्नोति, तस्य स्थाने तेषां अन्तःस्थं भ्रमितुं च शक्नोति ।
  • शिशिरस्य परिस्थितौ प्रयोगः - यतः ते गरमागरमप्रकाशानां तुलने बहु तापं न मुञ्चन्ति, अतः यातायातनियन्त्रणार्थं प्रयुक्तेषु एलईडीप्रकाशेषु हिमः तान् अस्पष्टं कृत्वा दुर्घटनानां कारणं भवितुम् अर्हति |
  • प्रकाशप्रदूषणम् - यतो हि उच्च-दाब-सोडियम-वाष्प-दीपादिस्रोतानां अपेक्षया श्वेत-एलईडी-इत्येतत् अधिकं लघुतरङ्गदैर्घ्य-प्रकाशं उत्सर्जयति, अतः स्कोटोपिक्-दृष्टेः नील-हरिद्रा-संवेदनशीलतायाः वर्धनस्य अर्थः अस्ति यत् बहिः प्रकाशे प्रयुक्ताः श्वेत-एलईडी-इत्येतत् पर्याप्ततया अधिकं आकाश-प्रकाशं

जनयन्ति | 2140339DARSHANPREMRAJ (चर्चा) १८:०१, २७ जनवरी २०२३ (UTC)