प्रयोगमञ्जरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रयोगमञ्जरी

प्रयोगमञ्जरी केरलदेशीयः कश्चन शैवतन्त्रगन्थः भवति। अस्य कर्ता रविः केरलेषु शिवपुरग्रामे (शुकपुरग्रामे) काश्यपगोत्रे माठरकुले लब्धजन्मा कश्चन सोमयाजी । क्रिस्तोरनन्तरं द्वादशशतके अस्य ग्रन्थस्य विरचनमभवदिति पण्डतानाम् अभिप्रायः । शैवागमसिद्धान्तसारः इति अस्य अपरं नाम अपि अस्ति । अस्मात् नाम्नः एव ज्ञायते यत् अयं ग्रन्थः शैवागमप्रतिपादितानां विषयाणां सङ्ग्रहरूपः इति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रयोगमञ्जरी&oldid=463419" इत्यस्माद् प्रतिप्राप्तम्