प्रवालम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रवालं नाम रत्नं वर्णाढ्यम् । मन्दकान्तिकम् । अस्मिन् पद्मरागनीलयोः दोषाः भवन्ति ।
विद्रुमाख्या वल्लरी सेतौ सागरमध्ये च जायते । रत्नरूपिणी सा दुर्लभा । प्रयत्नाद् बाधिता सती एषा पाषाणत्वं भजति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रवालम्&oldid=409446" इत्यस्माद् प्रतिप्राप्तम्