प्रवेशद्वारम्:वर्तमानघटनाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

समाचारे[सम्पादयतु]

समाचारम्‌
मार्च मासतः इरान्‌ देशे विस्तीर्ण क्षेत्र पूरेण ६२ जनानां दुर्मरणम्‌ ।
( गोलेस्तान प्रान्ते)
प्रभावित प्रान्ताः
ज़ुज़ाना चापुतोवा स्लोवकिया देशस्य निर्वाचने विजयं प्राप्य स्लोवाकिया देशस्य प्रथम महिला अध्यक्षा जाता ।
रोबर्ट मुल्लर अध्यक्षतने उपस्थिते विशेष विचारण सङ्घः विचारणं समाप्य विचारणस्य अन्तिमं वृत्तं यू.एस्‌ न्यायवाद्यध्यक्षाय समर्पितवन्तः ।
(प्रायः) १६० जनाः फुलानि अजपालकानां विरुध्द आक्रमणैः मरणं प्राप्तवन्तः।