प्राथमिकनेपालीभाषायाः कथा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्राथमिक नेपालीकथा इत्यस्मात् पुनर्निर्दिष्टम्)

प्राथमिक नेपालीकथा (१८२७-१९५७)[सम्पादयतु]

वर्तमानसमयपर्यन्तस्य नेपालीभाषाया अनुसन्धानः कथयति यद् शक्तिवल्लभ अर्याललिखितं महाभारतविराटपर्वं (१८२७) नेपालीसाहित्यस्य प्रथमाख्यानात्मककृतिरस्ति । तत्पश्चात् प्रकाशिताः प्रमुखकृतयः निम्नलिखिताः सन्ति ः

  • भानुदत्त्तस्य हितोपदेशमित्रलाभस्यानुवादः (सं.१८३२), ।
  • शक्तिवल्लभ अर्यालस्य संस्कृत नाटकस्य अनुवादः हास्यकदम्बः (१८८५),
  • अज्ञात व्यक्तिलिखित दशकुमारचरितम् १८७५) ।

कथातत्त्वस्य दृष्टे पीनासस्य कथा (सं.१९७२) प्रथमनेपाली कथा मन्यते । ।[१] पीनासकथापश्चात् मुन्शीका तीन आहान (सं.१८७७), बहत्तर सुगाको कथा (१८९०), सत्तलसेनको कथा इत्यादयः एतत्कालस्य उल्लेख्यकृतयः । तत्पश्चात् अनुमानतः ८० वर्षपर्यन्तं नेपाली कथाकृतिर्नैव दृष्टगाेचर अस्ति । १९५८ वैक्रमाब्दे गोरखापत्रस्य प्रकाशनपश्चादेव नेपालीकथालेखनस्य प्रारम्भ अभवदिति दृष्यते । [२]

सन्दर्भसामग्री[सम्पादयतु]

इदमपि पश्यताम्[सम्पादयतु]

  1. रेग्मी, डा.जगदीशचन्द्र (सं.२०३२), नेपाली अध्ययन, काठमाडौँ : साझा प्रकाशन
  2. श्रेष्ठ,दयाराम (२०५९-३०), साहित्यको इतिहास : सिद्धान्त र सन्दर्भ काठमाडौँ : त्रिकोण प्रकाशन