फलकम्:अन्तरिक्षसंस्थाः/doc

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Code[सम्पादयतु]

{{अन्तरिक्षसंस्थाः
|नाम          = 
|प्रादेशिकनाम    = 
|चित्रम्         = 
|चित्रपरिमाणम्   = 
|चित्रविषयकम्   = 
|सङ्क्षिप्तं रूपम्     = 
|स्थापना =
|स्वामी         = 
|संस्थापकः   =
|मुख्यालयः      = 
|कर्मचारी  = 
|ध्येयवाक्यम् = 
|प्राथमिकम् अन्तरिक्षकेन्द्रम् = 
|प्रशासकः = 
|व्ययः        = 
|अधिकृतभाषा(ः)      = 
|जालस्थानम् = 
|मुद्रा          = 
|मुद्राविषयकम्      =
}}

Example[सम्पादयतु]

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्
Indian Space Research Organisation
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य प्रसिद्धं चित्रम्
सङ्क्षिप्तं रूपम् इसरो
स्थापना १५ अगस्त १९६९
(भारतीय-अवकाश-संशोधन-राष्ट्रिय-समिति-नामिकया सर्वकारसमित्या संस्थापनम्)
स्वामी भारतसर्वकारः
मुख्यालयः बेङ्गळूरु, भारतम्
प्राथमिकम् अन्तरिक्षकेन्द्रम् सतीश-धवन-अन्तरिक्ष-केन्द्रम्
ध्येयवाक्यम् "Space technology in the service of human kind"
प्रशासकः के. राधाकृष्णन्, अध्यक्षः
व्ययः 56 बिलियन् (US$८३२.१६ मिलियन्) (2013–14)[१]
अधिकृतभाषा(ः) हिन्दी तथा आङ्ग्लभाषा
जालस्थानम् www.isro.org

See also[सम्पादयतु]

  1. "ISRO plans to push more satellites this year". The Hindu. 2 March 2013. आह्रियत 4 March 2013.