फलकम्:सूचनापेटिका कण/doc

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रयोगः[सम्पादयतु]

संस्कृतफलकम् (सम्पूर्ण)[सम्पादयतु]

{{सूचनापेटिका कण
| नाम = 
| उपनाम = 
| चित्रम् = 
| अनुशीर्षक = 
| प्रकाराः = 
| वर्गीकरणम् = 
| रचना = 
| साङ्ख्यिकी = 
| कुटुम्बः = 
| वंशः = 
| अन्तरक्रियाः = 
| कणः = 
| प्रतिकणः = 
| स्थितिः = 
| सिद्धान्तितः = 
| विवृतः = 
| प्रतीकम् = 
| संहतिः = 
| मध्यमजीवनकालः = 
| विस्तारः = 
| क्षयकणः = 
| वैद्युतावेशः = 
| आवेशत्रिज्या = 
| वैद्युत_द्विध्रुवाघूर्णः = 
| वैद्युतध्रुवीकरणम् = 
| चुम्बकीय_आघूर्णः = 
| चुम्बकीयध्रुवीकरणम् = 
| वर्णावेशः = 
| प्रचक्रणः = 
| प्रचक्रणावस्थाः = 
| लेप्टान्_सङ्ख्या = 
| बेरिआन्_सङ्ख्या = 
| विचित्रता = 
| रम्यता = 
| काम्यता = 
| तत्त्वता = 
| समभारिका = 
| समभारिका_३ = 
| दुर्बलसमभारिका = 
| दुर्बलसमभारिका_३ = 
| अत्यावेशः = 
| दुर्बलात्यावेशः = 
| असमप्रतिबिम्बता = 
| बी-एल = 
| एक्स_आवेशः = 
| समता = 
| जी-समता = 
| सी-समता = 
| आर-समता = 
| सङ्घनित_समरूपताः = 
}}

Blank template with all parameters[सम्पादयतु]

{{सूचनापेटिका कण
| name = 
| altname = 
| image = 
| caption = 
| num_types = 
| classification = 
| composition = 
| statistics = 
| group = 
| generation = 
| interaction = 
| particle = 
| antiparticle = 
| status = 
| theorised = 
| theorized = 
| discovered = 
| symbol = 
| mass = 
| mean_lifetime = 
| width = 
| decay_particle = 
| electric_charge = 
| charge_radius = 
| electric_dipole_moment = 
| electric_polarisability = 
| electric_polarizability = 
| magnetic_moment = 
| magnetic_polarisability = 
| magnetic_polarizability = 
| colour_charge = 
| color_charge = 
| spin = 
| num_spin_states = 
| lepton_number = 
| baryon_number = 
| strangeness = 
| charm = 
| bottomness = 
| topness = 
| isospin = 
| isospin_3 = 
| weak_isospin = 
| weak_isospin_3 = 
| hypercharge = 
| weak_hypercharge = 
| chirality = 
| B-L = 
| X_charge = 
| parity = 
| g_parity = 
| c_parity = 
| r_parity = 
| condensed_symmetries = 
}}

परिमिति[सम्पादयतु]

परिमिति Parameter विवरणम्
नाम name कणस्य नाम (अपेक्षितम्)
उपनाम altname कणस्य वैकल्पिकं नाम
चित्रम् image सूचनापेटिकायाः कृते चित्रम्
अनुशीर्षक caption चित्रस्य कृते एकः अनुशीर्षकः
प्रकाराः num_types कणस्य विभिन्नप्रकारस्य सङ्ख्या
वर्गीकरणम् classification कणस्य वर्गीकरणम् (यदि प्रयोज्यम्)
रचना composition कणः प्राथमिकः कणः वा समष्टिः वा, उत्तरपदे च कस्य?
साङ्ख्यिकी statistics कणः यत् पूरयति तत् कणसांख्यिकस्य प्रकारं
कुटुम्बः group कणः लेप्टन्, क्वार्क् अथवा गेज् बोसान् वा?
वंशः generation किं कणः प्रथमस्य, द्वितीयस्य अथवा तृतीयस्य वंशस्य (कुटुम्बस्य) अन्तर्गतः भवति?
अन्तरक्रियाः interaction कणः कीदृशेषु अन्तरक्रियासु भागं गृह्णाति?
कणः particle प्रतिकणं पश्यन्तु
प्रतिकणः antiparticle कणस्य प्रतिकणः किम्?
स्थितिः status कणस्य स्थितिः - तत् परिकल्पितम् अथवा विवृतं वा?
सिद्धान्तितः theorised
theorized
कणः कदा सिद्धान्तितः केन च?
विवृतः discovered कणः कदा विवृतः केन च?
प्रतीकम् symbol कानि चिह्नानि सामान्यतः कणस्य बोधनाय उपयुज्यन्ते?
संहतिः mass कणस्य किं निश्चलसंहतिः भवति?
मध्यमजीवनकालः mean_lifetime कणस्य क्षयार्थं कियत्कालं भवति?
विस्तारः width कणस्य क्षयविस्तारः किम्?
क्षयकणः decay_particle एतेन कणः एकदा क्षीयते के(न/षु) कणे(न/षु) क्षीयते?
वैद्युतावेशः electric_charge कणः कियत् वैद्युतावेशं वहति?
आवेशत्रिज्या charge_radius तस्य आवेशत्रिज्या का?
वैद्युत_द्विध्रुवाघूर्णः electric_dipole_moment तस्य वैद्युतद्विध्रुवाघूर्णः कः?
वैद्युतध्रुवीकरणम् electric_polarisability
electric_polarizability
तस्य वैद्युतध्रुवीकरणं किम्?
चुम्बकीय_आघूर्णः magnetic_moment तस्य चुम्बकीय-आघूर्णः कः?
चुम्बकीयध्रुवीकरणम् magnetic_polarisability
magnetic_polarizability
तस्य चुम्बकीयध्रुवीकरणं किम्?
वर्णावेशः colour_charge
color_charge
कणः कियत् वर्णावेशं वहति? के के प्रकाराः?
प्रचक्रणः spin कणस्य किं प्रचक्रणं भवति?
प्रचक्रणावस्थाः num_spin_states कणस्य कति प्रचक्रणावस्थाः भवन्ति?
लेप्टान्_सङ्ख्या lepton_number कणस्य लेप्टान्_सङ्ख्या का?
बेरिआन्_सङ्ख्या baryon_number कणस्य बेरिआन्_सङ्ख्या का?
विचित्रता strangeness कणस्य विचित्रता का?
रम्यता charm कणस्य रम्यता का?
काम्यता bottomness कणस्य काम्यता का?
तत्त्वता topness कणस्य तत्त्वता का?
समभारिका isospin कणस्य समभारिका का?
समभारिका_३ isospin_3 कणस्य समभारिकायाः तृतीयः घटकः कः?
दुर्बलसमभारिका weak_isospin कणस्य दुर्बलसमभारिका का?
दुर्बलसमभारिका_३ weak_isospin_3 कणस्य दुर्बलसमभारिकायाः तृतीयः घटकः कः?
अत्यावेशः hypercharge कणस्य अत्यावेशः कः?
दुर्बलात्यावेशः weak_hypercharge कणस्य दुर्बलात्यावेशः कः?
असमप्रतिबिम्बता chirality कणस्य असमप्रतिबिम्बता का? वामेन वा दक्षिणेन वा?
बी-एल B-L कणस्य बी-एल कः?
एक्स_आवेशः X_charge कणस्य एक्स_आवेशः कः?
समता parity कणस्य समता का?
जी-समता g_parity कणस्य जी-समता का?
सी-समता c_parity कणस्य सी-समता का?
आर-समता r_parity कणस्य आर-समता का?
सङ्घनित_समरूपताः condensed_symmetries मानक पीडीजी प्रारूपेण सङ्घनित_समरूपताः