फलकसम्भाषणम्:स्वागतम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

@Shubha:-भगिनि... एतस्मिन् फलके चित्रसम्बद्धः कश्चन दोषः अस्ति । कृपया दूरीकरोतु । अस्तु । ॐNehalDaveND ०९:२०, १९ नवम्बर २०१५ (UTC)

The welcome text should be TEXT, not an IMAGE![सम्पादयतु]

On 11:39, 13 मे 2014, सदस्यः:Shubha replaced the welcome TEXT here with an IMAGE of some text. That is bad practice. I received a greeting that contains no actual text. Translation does not work on images. Screen reader software for blind people does not process images. Maybe the text over the image is prettier, but it is not practical.

I tried to paste the last version of the text under the image-of-text, or to replace the "alt=" text for the image. But this page does not allow me to edit it.

Please someone convert the text in the image into actual text (and preferably choose another image) (and then delete the old image).

Here is the text of the last text version, though it probably does not match the text in the image:

विकिपीडिया तु एकः स्वतन्त्र-विश्वविज्ञानकोशः। अयं हि विश्वे विद्यमानैः विभिन्नैः योगदातृभिः रच्यते। संस्कृतभाषा काचित् प्राचीना समृद्धा भाषा। प्राचीना भूत्वाऽपि भाषैषा नवीनपरिस्थितिषु अपि नूतनान् शब्दान् रचयितुं नूतनान् भावान् च व्यञ्जयितुं शक्ताऽस्ति। अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यम् एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीनशब्दान् संस्कृतात् एव प्राप्नुवन्ति।

संस्कृस्य उन्नतौ समग्रभारतीयवाङ्मयस्य उन्नतिः साधिता भवेत्। अत एव संस्कृतस्य ज्ञानसागरः सदा रक्षितः स्यात् इति धिया संस्कृतविकिपीडियाजालस्थाने तस्य रक्षणस्य प्रयत्नः क्रियते ।

विकिपीडियाजालस्थाने लेखनावसरे यदि भवतः मनसि संस्कृतभाषासम्बद्धा काचित् समस्या प्रश्नः वा उद्भवेत्, तर्हि भवान्/भवती अन्यान् सदस्यान् प्रष्टुम् अर्हति। साहाय्यनिवेदनार्थं विचारमण्डपे अपि स्वकीयं सन्देशं लेखितुं शक्नोति ।

सम्भाषण-पृष्ठेषु लेखनात् अनन्तरं स्वहस्ताक्षरम् अवश्यमेव योजयतु । तदर्थं भवान् - ~~~~ इति लिखतु, पृष्ठरक्षणस्य अनन्तरं हस्ताक्षरं स्वयमेव तत्र आगमिष्यति।

विकिपीडियाकार्यं भवते आनन्दाय भवेदिति आशास्महे ।

-- A876 (चर्चा) २३:१८, ३ मार्च् २०२१ (UTC) A876[उत्तर दें]