सामग्री पर जाएँ

फुसुलुन फी अदियानिल हिन्द

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फुसुलुन फि आदि अनिल हिन्द, अल-हिन्दुडियातु, बाल बुजियातु, बाल जिनियातु, वास शिखियातु एवं अल-अलियातुत तसावफी बिहा (अध्याय في أديان الحند الحندوسية والبوضية والجينية والسيخية وعلاقة التصوف بها, हिन्दू धर्म, बौद्ध धर्म, जैन धर्म और सिख धर्म भी भारतीयधर्मानाम् सूफीवादस्य च ). पुस्तकं इस्लामिक अध्ययनक्षेत्रे हिन्दुधर्मं केन्द्रीकृत्य भारतीयधर्मस्य प्रमुखग्रन्थेषु अन्यतमः । अस्मिन् ग्रन्थे भारतस्य चतुर्णां प्रमुखधर्मानाम् हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिखधर्मः च इस्लामिकदृष्ट्या वैज्ञानिकः अध्ययनः प्रदत्तः अस्ति । पुस्तके लेखकः दावान् करोति यत् एतेषां त्रयाणां धर्मानां साम्यं वर्तते, तेषां आधाराः च अधिकतया प्राचीनप्रत्ययानां, विचाराणां, रीतिरिवाजानां च आधारेण भवन्ति ।

आजमी हिन्दुधर्मस्य विषये पुस्तके कथयति, भारतस्य मोहनजोदरो तृतीयशताब्द्यां ईसापूर्वं कोलाः (कृष्णाः हमियाः) निवसन्ति स्म, तुराणीः (श्वेतवर्णीयाः जाफेसीजनाः) आगत्य तान् पराजय्य तेषां सह मिश्रणं कृत्वा द्रविडाः निर्मितवन्तः, ये मोहनजोदरोनगरे निवसन्ति स्म,... सिन्धदेशे हरप्पा ततः दक्षिणभारते प्रसृताः, ते स्वभाषानुसारं कन्नड, मलय, तमिल, तेलुगु इति चतुर्णां समूहेषु विभक्ताः अस्मिन् काले कतिपयानि शताब्दानि यावत् ते आर्यैः सह द्वन्द्वं कुर्वन्ति स्म सिन्धुस्य पूर्वदिशि (याफेसियन्) अस्य सिन्धुशब्दस्य अनुसारं ग्रीकाः ईरानीजनाः च हिन्दु इति नाम दत्तवन्तः ।[3] अन्ततः यदा आर्याः विजयं प्राप्तवन्तः तदा द्रविडाः सहितः देशीयाः स्वनिष्ठां स्वीकृतवन्तः, आर्यजनाः च तत् कर्तुं आरब्धवन्तः सामाजिकव्यवस्थां आकारयन्ति, भारतस्य जनाः च वैदिकसमाजं प्रविष्टवन्तः। आज्मी संस्कृत-फारसी-योः पुरातत्त्वसादृश्यं तथैव भाषासादृश्यं च उद्धृत्य आर्याणां यूरोपीय-फारसी-मूलस्य इति सूचयति, भाषाविज्ञानस्य, संस्कृतभाषिणः आर्याणां, फारसीभाषिणः च समानप्रदेशस्य निवासिनः, फारसदेशात् आगताः इति च उद्धृत्य । ततः आर्याः भारतस्य मूलनिवासिनः स्थितिक्रमेण चतुर्वर्गेषु विभजन्ति स्म, यथा ब्राह्मणाः (आर्यपुरोहिताः वा मौलवीः), क्षत्रियः (राजपूतयोद्धाः वा मराठाः), वैश्याः (तुराणीद्राविडाः व्यापारिणः वा व्यापारिणः कृषकाः च) शूद्राः (तुराणी द्रविडाः) च मजदूराः वा श्रमिकाः)। आज्मी इत्यस्य मते तेषु शूद्राः आर्यैः उत्पीडिताः अनादरः च अभवन्, २० शताब्द्यां ते सामूहिकरूपेण धर्मान्तरणं कृतवन्तः तथा च बहुसंख्याकाः जनाः इस्लामधर्मं स्वीकृतवन्तः, विशेषतः तमिलनाडुसहितस्य विभिन्नस्थानेषु दलितसमुदायः, यस्य स्वैच्छिकः इस्लामधर्मान्तरणं बाबासाहेबः भारतीयपत्रिकातः प्राप्तः आजमी अम्बेडकरस्य उद्धरणं सहितं अनेकसन्दर्भान् उद्धृतवान् ।[3] तदा हिन्दुजनाः ग्रन्थलेखने केन्द्रीकृताः आसन्, ये पञ्चयुगेषु विभक्ताः आसन् । क्रमशः: [ प्रथमयुगे चत्वारः वेदाः रचिताः । आज्मि इत्यस्य मते वैदिकसंस्कृतिः आर्य-स्थानीयद्राविड-संस्कृतीनां मिश्रणस्य उत्पादः आसीत् । तदतिरिक्तं सः स्वतर्कैः वेदान् अब्राहमस्य सहीफाः इति दावान् कर्तुं पारम्परिकं विचारं निराकरोति ।[३] द्वितीयकाले हिन्दुदार्शनिकाः उपनिषदं लिखितवन्तः, यत्र सूफीवादस्य तसावूफस्य च मूलभूतसंकल्पनाः समाविष्टाः आसन्, यत्र मंसूरहल्लाजः, इब्न अरबी, सरमादकाशानी च निर्बान्[3], ओम[3] च सह वहदत-अल्-ओजुदस्य रचनां कृतवन्तः इब्न हैबिट्, अहमद इब्न नमुस्, अबू मुस्लिम खोरासानी, मुहम्मद इब्न जकरिया राजी च इस्लामस्य नामधेयेन हिन्दुधर्मे वर्णितस्य पुनर्जन्मस्य अवधारणायाः प्रचारं कृतवन्तः ।[3] भारतीयसम्राट् जलाल-उद-दीन अकबरस्य शासनकाले अपि उपनिषदः इति कथ्यते अल्लाह उपनिषदः लिखितः, यस्मिन् इस्लामे ईश्वरस्य अवधारणायाः चर्चा कृता अस्ति तृतीयकाले धार्मिकाभ्यासानां संकलनानि निर्मिताः । अस्मिन् काले संस्मरणग्रन्थाः रचिताः, येषु मनुस्मृतिः सर्वाधिकं उल्लेखनीयम् अस्ति । चतुर्थे कालखण्डे आर्यानां भारतवासिना सह संलयनात् आर्यदेवताः अन्तर्धानं भवितुं आरब्धवन्तः । आर्यः इन्द्रं वज्रदेवं, अग्निदेवं, अग्निदेवं, अरुणं आकाशदेवं, उषं च प्रातःकाले देवं पूजयति स्म। परन्तु पश्चात् पोषणदेवत्वेन विष्णुः, विनाशदेवत्वेन शिवः च तेषां स्थानं स्वीकृत्य एतेषां देवानां स्तुतिं कृत्वा पुराणानि लिखितानि। पुस्तकेषु नानास्थानेषु सृष्टि-पुनरुत्थान-कथा, मनुयोः मध्ये कालः, जगतः विनाशयोः मध्ये कालः च दत्तः अस्ति । हिन्दु-प्रत्ययानुसारम् एतत् ब्रह्माण्डम् अविनाशी अस्ति । नष्टं भवति, बहुवारं च नवीनं सृज्यते। आज्मी इत्यस्य इदमपि दावान् करोति यत्, यतः क्रिश्चियनसन्तपौलस्य समये आर्यप्रवासः मिस्र-सीरिया-देशयोः माध्यमेन अभवत्, अतः पश्चात् आर्यजनाः संतपौलेन विकसितेन ईसाईत्रिमूर्तिवादेन प्रभाविताः भूत्वा विष्णु-ब्रह्म-महादेव-युक्तां त्रिगुणां दिव्य-अवधारणां विकसितवन्तः (शिव) ।[3] पञ्चमे युगे आर्यनेतृणां युद्धानां, युद्धे तेषां विजयानां च विवरणं कृत्वा महाभारतं, गीता, रामायणं च निर्मितम् ।[७] तदतिरिक्तं हिन्दुशास्त्रेषु इस्लामिक-भविष्यद्वादिनो मुहम्मदस्य आगमनं च सहितं विविधाः इस्लामिक-सुसमाचाराः सन्ति इति कथ्यते, यस्य विषये मुहम्मद इब्राहिम मीर सियालकोटी, सनौल्लाह अमृत्सरी इत्यादयः बहवः २० शताब्द्याः आरम्भे पुस्तकानि लिखितवन्तः इति [३] अज्मी अवदत् अर्थात् मुसलमानानां सहमत्या हिन्दुशास्त्रम् एतेषां इस्लामसम्बद्धानां भविष्यद्वाणीनां हिन्दुधर्मे समावेशस्य त्रीणि सम्भाव्यव्याख्यानानि सन्ति, यद्यपि असमानीकिताबमध्ये न।

यदा आर्यजनाः स्वदेशं त्यक्तवन्तः तदा आर्यप्रवासकाले इराक्-देशे अब्राहम-भविष्यद्वादिनो धर्मः प्रादुर्भूतः, सम्भवतः तस्य काले अन्यः भविष्यद्वादिः भारतम् आगतः, यस्य दिशि एताः भविष्यद्वाणीः समाविष्टाः, अथवा आर्य-जनाः तान् गृहीतवन्तः तौराहं अब्राहमस्य सहिफा च यदा ते प्रदेशं गच्छन्ति स्म [3] । अथवा यथा बहवः हिन्दुः वदन्ति, ऋग्वेदः तौराहात् प्रतिलिपितः अस्ति, अन्यत् मतं यत् हिन्दुजनाः स्वग्रन्थानां संशोधनं कुर्वन्तः इस्लामिकशासनकाले मुस्लिमशासकानाम् आनन्दाय तान् प्रविष्टवन्तः इति शिब्ली महाविद्यालये संस्कृतस्य प्राध्यापकस्य सुल्तान मुबिन् इत्यस्य मते ते कल्पनाः सन्ति, पश्चात् हिन्दुसंवर्धनं च, हिन्दुभिः प्रसवार्थं प्रविष्टाः... मुस्लिमशासनस्य अधीनाः मुस्लिमशासकाः ।[३] कल्कीपुराणं भविष्यपुराणं च इव, येषु बहवः इस्लामिकभविष्यवाणीः सन्ति, अज्मी इत्यस्य मतं यत् खलीफा मामुन् बिन् अल रशीदस्य शासनकाले अधिकांशः हिन्दुग्रन्थाः बैतुलहिक्माहभाषायां अरबीभाषायां अनुवादिताः, परन्तु तस्य कोऽपि लेखकः नास्ति सः कालः तेषां कस्मिन् अपि पुस्तके एतेषां भविष्यद्वाणीनां विषये किमपि उल्लेखितवान् । यथा, अल-बिरुनी इत्यस्य हिन्दूशास्त्राणां अरबीभाषायां अनुवादः ("तहकीक मा लिल्हिन्द मिन् ककुलात मयकुलात् फि आलियाकल औ मर्जुला", تحقيق ما للهند من مقولة مقولة في العقل و مرذولة) तथा अन्ये द्वे हिन्दुशास्त्रे, येषु द्वयोः अपि एतासां भविष्यद्वाणीनां उल्लेखः नास्ति । [३][७][८] २. आज्मी उत्तरमतस्य अधिकं समर्थनं दापयति [3][7][8] आज्मी इत्यनेन एतेषां कथनानां विषये हिन्दुविद्वानानां ५ स्थितिः वर्णिता अस्ति । तेषु बहवः वदन्ति यत् एताः सुसमाचाराः तेषां धर्मगुरुभिः, महाजनैः च सम्बद्धाः सन्ति । अन्ये मन्यन्ते यत् यस्मै सुसमाचारः सम्बोधितः सः अन्तिमेषु दिनेषु प्रकटितः भविष्यति । एतानि बहवः कल्पनानि मन्यन्ते । यथा- दयानन्द सरस्वती तस्य अनुयायिनः च। केचन एतानि सत्यं मन्यन्ते; परन्तु ते इस्लामधर्मं न स्वीकृतवन्तः । जैसे वेद प्रकाश उपाध्याय रमेश प्रसाद। अन्ये बहवः एतेषां सत्यं स्वीकृत्य इस्लामधर्मं स्वीकुर्वितुं इच्छन्ति स्म, परन्तु स्वप्राणानां वा नेतृत्वस्य वा हानिभयात् तत् न कृतवन्तः । तेषु ये इस्लामधर्मं स्वीकृत्य सार्वजनिकरूपेण तस्य घोषणां कृतवन्तः, तेषां कृते अनेकेषां संकटानाम् सामना कर्तव्यः आसीत्, देशीयानां ताडनं, दुर्व्यवहारं, यातना च सहितुं अभवत् ये पलायिताः ते तस्मात् मुक्ताः अभवन्; ये च तेषां अधः आसन्, तेषां भाग्यं दुःखदम् आसीत्। तेषु बहवः पुनः एतस्य विषये मौनम् इति नीतिं स्वीकुर्वन्ति । आज्मी भारतस्य अनेकेभ्यः जनाभ्यः पत्रं लिखित्वा एतानि विवरणानि हिन्दुसंशोधकेभ्यः प्राध्यापकेभ्यः च प्रेषितवती यत् तेषां प्राध्यापकानाम् अग्रे एतानि प्रस्तुतानि चेत् ते अस्य विषये वक्तुं न इच्छन्ति इति। [८] २. आज्मी हिन्दुधर्मस्य विषये वदति, विश्वस्य प्रत्येकं आधुनिकं प्राचीनं च जातिधर्मं च केचन मूलभूताः विश्वासाः दर्शनानि च सन्ति येषु तस्य धर्मस्य अनुयायिनः विश्वासं कुर्वन्ति। अस्य आलोके ते स्वसमस्यानां समाधानं कुर्वन्ति । तेषां व्यक्तिगतं सामाजिकं च जीवनं सुधारयन्तु। एतेषां सिद्धान्तानां अध्ययनेन शोधकर्तारः कस्यापि संस्थायाः धर्मस्य वा वास्तविकतायाः अधिकाधिकं अवगमनं प्राप्तुं शक्नुवन्ति । यदि कश्चन संस्था वा धर्मः तादृशान् मूलभूतसिद्धान्तान् वा मतं वा न रक्षति तर्हि तस्य तुलना निर्जीवशरीरेण सह कर्तुं शक्यते । एतत् पक्षं विचार्य हिन्दुधर्मस्य विषये वक्तुं शक्यते, अस्य धर्मस्य स्वकीयाः मूलभूताः सिद्धान्ताः धार्मिकाः विश्वासाः वा नास्ति । हिन्दुभक्ताः अपि अवगच्छन्ति यत् तेषां धर्मे मूलभूतसिद्धान्तानां अभावः अस्ति । ते तस्मिन् गर्वम् अपि कुर्वन्ति। हिन्दुगुरुः गान्धी अवदत्, “हिन्दुधर्मस्य मौलिकसिद्धान्ताभावः तस्य महत्त्वस्य प्रमाणम् अस्ति । यदि अहम् अस्मिन् विषये पृष्टः अस्मि तर्हि अहं वदामि - वादात् मुक्तिः सत्यस्य अन्वेषणं च अस्य धर्मस्य मूलभूतः सिद्धान्तः अस्ति। एवं सति ईश्वरस्य अस्तित्वं वा न वा इति विश्वासः समानः । ईश्वरस्य अस्तित्वं विश्वासयितुं हिन्दुः आवश्यकः नास्ति। विश्वासं करोति वा न वा हिन्दुः इति गण्यते।' सः स्वग्रन्थे हिन्दुधर्मे उक्तवान् - 'हिन्दुधर्मस्य वैशिष्ट्यम् अस्ति यत् सः कस्यापि धर्मविशेषस्य पोषणं न करोति' इति । परन्तु अन्यधर्मानाम् विश्वासाः मौलिकाः अवधारणाः च तस्मिन् समाविष्टाः सन्ति ।'[3] अत एव हिन्दुविद्वांसः सर्वाणि नवीनवस्तूनि पवित्रं मन्यन्ते । तदेव तेषां लक्ष्यं प्रयोजनं च मन्यन्ते। ते सर्वान् साधकान् ईश्वरप्रेषितान् पुरुषान् मन्यन्ते—मानवरूपेण सृष्टिकर्तारः। यदि सः हिन्दुधर्मं पोषयति, केषुचित् विश्वासेषु विरोधं करोति चेदपि ते तं अवताररूपेण गणयितुं न संकोचयन्ति यावत् सः हिन्दुधर्मस्य त्यागं न करोति, मुस्लिमः वा ईसाई इति दावान् न करोति। अस्य मुख्यकारणम् अस्ति यत् हिन्दुधर्मस्य अनुयायिनां धार्मिकाश्रद्धायाः पृथक् मापः नास्ति - हिन्दुधर्मस्य अनुयायी सदा हिन्दुधर्मस्य धारकः इति मन्यते ।

आज्मी कथयति यत् हिन्दुनां इस्लामधर्मस्य नकारात्मकबोधस्य पृष्ठतः कारणं अस्ति यत्, मम दृष्ट्या हिन्दुजनाः रिसालतस्य वास्तविकतां, मुसलमानैः सह तेषां द्वन्द्वस्य, द्वेषस्य च मुख्यकारणं तौहीदस्य सारं च न अवगच्छन्ति। यतः हिन्दुधर्मप्रभावितं सूफीवादं अनुसृत्य मुसलमानानां मध्ये ते इस्लामस्य यथार्थसिद्धान्तान् विकृतवन्तः-कुरानस्य सुन्नतस्य च आलोके सहबी-ताबी-धर्मयोः पोषिताः सिद्धान्ताः। तथा इमाम अहमद इब्न हन्बल यः अकीदां स्थापयितुं संघर्षं कृतवान् तथा च शेखुल इस्लाम इब्न तैय्यः तस्य मार्गं अनुसृत्य अहलुस् सुन्नत वाल जमातस्य इमामाः तस्य अनुसरणं कृतवन्तः। तदतिरिक्तं एते सूफीजनाः मूर्तिपूजकप्रत्ययान् इस्लामिकपन्थेन सह मिश्रयन्ति स्म । अस्य महत् प्रमाणं भारते अनेकेषु समाधेषु निर्मिताः मकबराः सन्ति तथा च तेषां परितः तवाफ, सिजदा इत्यादीनि कुफ्र-क्रियाकलापाः, साहाय्यार्थं प्रार्थना च क्रियन्ते। एतानि कार्याणि मुख्यतया हिन्दुभिः स्वमन्दिरस्य परितः क्रियन्ते । एतदतिरिक्तं हिन्दुलेखकानां इस्लामधर्मस्य इस्लामधर्मस्य च विषये असत्यं प्रचारं च अस्य कृते समानरूपेण उत्तरदायी अस्ति । ते अस्माकं इतिहासस्य विषये रसूल صلى الله عليه وسلم इत्यस्य जीवनस्य विषये च विशालं असत्यं प्रसारितवन्तः। हिन्दुशास्त्रस्य प्राथमिकछात्रः इस्लामधर्मस्य मुसलमानानां च विषये नकारात्मकदृष्टिकोणेन अध्ययनस्य आरम्भं करोति । अतः भारतस्य मुसलमानानां कृते तेषां मूलभूतधर्मग्रन्थानां स्थानीयभाषासु विस्तृतरूपेण अनुवादं कर्तुं प्रयत्नाः करणीयाः। अपरपक्षे मुसलमानाः प्रायः अष्टशताब्दपर्यन्तं भारते शासनं कृतवन्तः । परन्तु सामान्यतया तेषु बहवः शासकाः न आसन्, केवलं अल्लाहस्य विशेषानुग्रहयुक्ताः शासकाः एव आसन्, ये तेषां अधीनस्थेषु हिन्दुजनसमूहेषु इस्लामधर्मस्य प्रकाशं प्रसारयितुं किमपि उपक्रमं कृतवन्तः अपितु स्थितिः तदा अधिका खतरनाका अभवत् यदा वेद-गीता-रामायण-आदीनां हिन्दु-ग्रन्थानां तेषां उपक्रमेण अरबी-फारसी-भाषायां अनुवादः अभवत्; यत्र तेषां कुरान, हदीस, सीरात तथा इस्लामिकधर्मस्य विवरणं युक्तानां मौलिकानाम् शुद्धानां च पुस्तकानां संस्कृतसहितानाम् अन्येषु स्थानीयभाषासु अनुवादस्य प्रति उदासीनतां दर्शितवती अस्ति। अद्यपर्यन्तं हिन्दीभाषायां कुरानस्य कोऽपि विश्वसनीयः शुद्धः अनुवादः न लिखितः [3] मया कतिपयेषु पुस्तकालयेषु कुरानस्य हिन्दी-अनुवादाः दृष्टाः येषां अनुवादः एतावता सटीकतया न कृतः। अतः एतेषां पुनः परीक्षणं करणीयम्। अकीदा-आत्म-शुद्धि-क्षेत्रे सुप्रसिद्धस्य विद्वानस्य निरीक्षणे नूतनः अनुवादः करणीयः इति सर्वोत्तमम्।