फ्रायड-महोदयस्य मनोविश्लेषणात्मकसिद्धान्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फ्रायडस्य मनोविश्लेषणात्मकसिद्धान्तः अपि प्रसिद्धः अस्ति । क्रेट्जमरस्य शेल्डनस्य च व्यक्तित्वसिद्धान्तस्य इव मास्लो इत्यस्य व्यक्तित्वसिद्धान्तः अपि । व्यक्तित्वस्य यत्किमपि संख्यायां सिद्धान्ताः प्रदत्ताः सन्ति । तेषां प्रत्येकस्य सिद्धान्तस्य आधारः कश्चन उपनाम वा आदर्शः वा भवति । यथा - यदि वयं क्रेत्श्मर-शेल्डन्-योः दत्तं व्यक्तित्वसिद्धान्तं गृह्णामः । अस्य आधारः शरीररचनाशास्त्रीयः उपायः अस्ति । मल्लो इत्यस्य व्यक्तित्वसिद्धान्तस्य आधारः मानवतावादी अथवा समग्रः दृष्टिकोणः अस्ति । प्रत्येकस्य उपायस्य स्वकीयाः केचन मूलभूताः कल्पनाः सन्ति । एतान् प्रत्ययान् केन्द्रे स्थापयित्वा मनोवैज्ञानिकाः व्यक्तित्वं भिन्नभिन्नरूपेण अवगन्तुं प्रयतन्ते ।

फ्रायडस्य व्यक्तित्वसिद्धान्तः[सम्पादयतु]

मनोविश्लेषणात्मकसिद्धान्तः[सम्पादयतु]

मनोविज्ञानस्य क्षेत्रे सिग्मण्ड फ्रायडस्य नामेन प्रायः सर्वे परिचिताः सन्ति। फ्रायड् इत्यनेन प्रस्तावितः व्यक्तित्वसिद्धान्तः मनोविश्लेषणात्मकः व्यक्तित्वसिद्धान्तः इति कथ्यते । फ्रायडस्य एषः सिद्धान्तः तस्य प्रायः ४० वर्षाणां चिकित्साशास्त्रीय-अनुभवानाम् आधारेण निर्मितः अस्ति । प्रियपाठकाः, व्यक्तित्वस्य अध्ययनस्य प्रथमः उपायः कः इति भवन्तः जानन्ति वा? भवतः सूचनार्थं भवन्तं वदामः यत् प्रथमं मनोविश्लेषणात्मकदृष्टिकोणस्य आधारेण व्यक्तित्वं ज्ञातुं अवगन्तुं च प्रयत्नः कृतः । फ्रायडस्य सिद्धान्तः अस्मिन् दृष्टिकोणे आधारितः अस्ति ।

छात्राणां कृते कस्यापि सिद्धान्तस्य सम्यक् ज्ञातुं आवश्यकं यत् तस्य मूलभूताः कल्पनाः अवशिष्टाः सन्ति? फ्रायडस्य मानवस्वभावस्य विषये अपि काश्चन पूर्वकल्पनाः सन्ति, यत् तस्य व्यक्तित्वसिद्धान्तस्य अवगमने काः महतीं साहाय्यं कर्तुं शक्नुवन्ति इति ज्ञात्वा । एते पूर्वकल्पनाः नियमतः-

1. मानवव्यवहारः बाह्यकारकैः निर्धारितः भवति ।

2. एतादृशः व्यवहारः अपरिवर्तनीयः, अविवेकी, परिस्थितिगतः, ज्ञेयः च भवति ।

3. अस्मिन् सिद्धान्ते मानवप्रवृत्तेः निराशावादी नियतात्मकं च प्रतिबिम्बं प्राधान्यं दत्तम् अस्ति ।

4. फ्रायडस्य मते मानवस्वभावः व्यक्तिपरकस्य पूर्वधारणाभिः न्यूनतया प्रश्नः भवति ।

5. शरीरस्य संरचनायाः, रूपस्य च विषये पूर्वकल्पनाभिः मानवस्वभावः किञ्चित्पर्यन्तं प्रभावितः भवति ।

फ्रॉयडस्य व्यक्तित्वसिद्धान्तस्य अध्ययनं निम्नलिखितबिन्दुनाम् अन्तर्गतं कर्तुं शक्यते-

(A) व्यक्तित्वस्य गतिः

(B) व्यक्तित्वस्य विकासः

(C) व्यक्तित्वस्य विकासः

सर्वप्रथमं फ्रायडस्य व्यक्तित्वसंरचनाविचाराः क्रियन्ते

व्यक्तित्वस्य संरचना[सम्पादयतु]

फ्रॉयड् इत्यनेन निम्नलिखितयोः आदर्शयोः आधारेण व्यक्तित्वस्य संरचनायाः वर्णनं कृतम् अस्ति-

(A) रूपात्मकप्रतिरूपं

(B) गतिशीलं वा संरचनात्मकं वा प्रतिरूपं

एतयोः प्रथमे वयं... रूपात्मकप्रतिरूपं विचारयिष्यति प्रतिरूपं अवगन्तुं प्रयतेम -

(क) रूपात्मकप्रतिरूपं-

मनसः रूपात्मकप्रतिरूपेण किं अभिप्रेतम्?

फ्रॉयडस्य मते रूपात्मकप्रतिरूपं काव्यशक्तौ नष्टसम्बन्धानां कार्यस्थलम् अस्ति? अस्य त्रयः प्रकाराः सन्ति-

1. चेतन

2. अवचेतन

3. अचेतन

1. चेतनः चेतनचित्तात् सर्वे अनुभवाः। इच्छाः, प्रेरणाः, संवेदनाः आगच्छन्ति। या वर्तमानकालसम्बद्धा यस्मिन् च जागरितावस्थायां व्यक्तित्वम्। अतः चेतनं मनः वर्तमानसम्बन्धमात्रत्वेन व्यक्तित्वस्य अत्यन्तं सीमितं पक्षं प्रतिनिधियति ।

2. अर्धचेतन-

एषा चेतन-अचेतनयोः अवस्था। अस्मिन् अवस्थायां व्यक्तित्वं न पूर्णतया जागृतम् अर्थात् । न च सर्वथा अचेतनः फ्रायडः मन्यते यत् एतादृशाः इच्छाः, भावनाः, अनुभवाः च अवचेतनचित्ते आगच्छन्ति, अपितु प्रयत्नेन चेतनस्तरं प्रति आगच्छन्ति। अवचेतनं मनः गम्यस्मृतिः इति अपि ज्ञायते । उदाहरणम्- यथा मनुष्यः चक्षुषः अन्यत् किमपि वा स्थापयितुं विस्मरति। किञ्चित्कालं चिन्तयित्वा सः तत् चक्षुः वा वस्तु वा स्मरति।तस्य उदाहरणे भवन्तः पश्यन्ति यत् आदौ व्यक्तिः निश्चितं वस्तु कुत्रचित् स्थापितवान् इति न स्मरति, तस्य अर्थः अस्ति यत् स्मृतिः अद्यापि चैतन्यस्तरस्य नास्ति, किन्तु केचन किञ्चित्कालानन्तरं सः स्मर्यते यत् सः तत् वस्तु अत्र एव स्थापितवान् आसीत्। एवं सा स्मृतिः चेतनचित्तस्य सुदृष्टान्तः।

3. अचेतन- प्रियपाठकाः, अचेतनशब्दः चेतनस्य विपरीतमेव अर्थात् यत् चैतन्यात् परं तत् अचेतनम्। फ्रायड् व्यक्तित्वस्य रूपात्मकप्रतिरूपे चेतनस्य अर्धचेतनस्य च अपेक्षया अचेतनं अधिकं महत्त्वपूर्णं मन्यते स्म । तस्य मते मनुष्यस्य व्यवहारः अचेतनभावनाभिः, सद्विचारैः, प्रेरणाभिः च अधिकतया प्रमाणितः भवति । फ्रायड् इत्यस्य अपि मतं यत् अचेतने ये केऽपि इच्छाः, विचाराः, अनुभवाः, प्रेरणाः च सन्ति । तेषां रूपं कामुकं, अनैतिकं, घृणितम्, असामाजिकं च भवति । नैतिकदबावस्य सामाजिकदबावस्य वा कारणात् मनुष्यः स्वस्य काश्चन इच्छाः चेतनतया पूरयितुं न शक्नोति इति वक्तुं अभिप्रेतम् । अतः एतादृशाः इच्छाः चेतनस्तरस्य निष्क्रियतां प्राप्य अचेतनचित्ते दमिताः भूत्वा मानवव्यवहारं निरन्तरं प्रभावितं कुर्वन्ति । अस्य फलस्वरूपं मनुष्यस्य नानाविधमानसिकरोगाणां सम्मुखीभवितव्यं भवति ।

(ख) गीतात्मकं वा संरचनात्मकं वा प्रतिरूपं-

पाठकाः, रूपात्मकं प्रतिरूपं ज्ञात्वा अधुना गतिशीलस्य अपि संरचनात्मकस्य प्रतिरूपस्य विषये ज्ञातुं जिज्ञासा भवतः मनसि उत्पद्यते भवितुमर्हति।

छात्राः, फ्रायडस्य मतं यत् मूलप्रवृत्तिभ्यः उत्पद्यमानानां मानसिकविग्रहाणां समाधानं येन साधनेन भवति। ते सर्वे गतिशीलस्य अथवा संरचनात्मकस्य प्रतिरूपस्य अन्तर्गतं आगच्छन्ति। फ्रायडस्य मते एतादृशाः साधनाः निम्नलिखितत्रि-

1. प्रकरण

2. अहङ्कार

3. परः

1. उदाहरणम् -

  • एतत् व्यक्तित्वस्य जैविकतत्त्वम् अस्ति। मनुष्यस्य सहजप्रवृत्तयः सन्ति ।
  • उपहं भोगसिद्धान्ताधारितं कार्यं करोति। तेषां तात्पर्यम् अस्ति यत् तस्मिन् एव तादृशाः प्रवृत्तयः सन्ति येषां मुख्यं उद्देश्यं सुखप्राप्तिः एव। अतः एतेषां प्रवृत्तीनां समुचित, अनुचितविवेक-विवेकादिभिः सह किमपि सम्बन्धः नास्ति ।
  • विध्वंसक प्रवृत्तियों के गुण, असंगठित आक्रामकता एवं नियम विनियमों के अवज्ञा आदि।
  • उपसर्गः सर्वथा अचेतनः। अत एव तस्य वास्तविकतायाः वा वास्तविकतायाः वा किमपि सम्बन्धः नास्ति ?
  • लघुबालकस्य अभिनयस्य प्रवृत्तिः भवति ।


2. अहङ्कारः—

  • पाठकाः, अहङ्कारः व्यक्तित्वस्य संरचनात्मकप्रतिरूपस्य अन्यः महत्त्वपूर्णः पक्षः अस्ति ।
  • यथार्थसिद्धान्तस्य आधारेण कार्यं करोति अर्थात् पर्यावरणस्य वास्तविकतायाः सह सम्बद्धम् अस्ति ।
  • जन्मनः किञ्चित्कालानन्तरं यदा नैतिकसामाजिकनियमानां कारणेन कस्यचित् व्यक्तिस्य सर्वाणि इच्छाः न पूर्यन्ते तदा तेषु निराशावादी प्रवृत्तिः उत्पद्यते, तस्याः वास्तविकतायाः परिचयः भवति
  • फलतः तस्मिन् अहङ्कारस्य विकासः भवति। अहङ्कारः व्यक्तित्वस्य निर्णयात्मकः पक्षः इति मन्यते ।
  • अहंकारः अंशतः चेतनः, अंशतः अवचेतनः अथवा अर्धचेतनः, अंशतः अचेतनः च भवति। अत एव मनसः त्रयोऽपि स्तरेषु अहङ्कारेण निर्णयाः क्रियन्ते।

3. परहम्-

  • अहङ्कारस्य अनन्तरं गतिशीलप्रतिरूपस्य तृतीयः महत्त्वपूर्णः पक्षः पराहम् अस्ति ।
  • यथा यथा सच्चा व्यक्तिः स्वजीवनस्य विकासे अग्रे गच्छति तथा तथा तस्य व्याप्तिः वर्धयितुं आरभते। तस्य मातापितृभिः सह तस्य तादात्म्यं, सम्बन्धः च स्थापितः भवति । फलतः सः किं दोषं किं सम्यक् इति ज्ञातुम् आरभते । यद्युक्तम् किं अन्यायः / एवं तस्मिन् परं विकसति।
  • अहङ्कार इव परहम् अपि अंशतः चेतनः, अर्धचेतनः, अचेतनः च अर्थात् त्रयः अपि।
  • परः आदर्शवादी सिद्धान्तैः शासितः अर्थात् नैतिकतायाः आधारेण भवति।
  • फ्रायडस्य मते व्यक्तित्वस्य संरचना का अर्थात् व्यक्तित्वस्य केभ्यः भागेभ्यः निर्मितः इति । अधुना व्यक्तित्वस्य वेगस्य विषये चर्चां कुर्मः।

व्यक्तित्वगतिविज्ञान[सम्पादयतु]

व्यक्तिगतगतिशीलतायाः अर्थः - व्यक्तित्वे ऊर्जायाः स्रोतः का अस्ति ? कुतः एषा ऊर्जा लभ्यते, कथं च काले काले व्यक्तित्वस्य परिवर्तनं भवति। फ्रायडस्य मते मनुष्यस्य शारीरिकगुणाः मानसिकाः च गुणाः सन्ति । यस्य मुख्यः स्रोतः यौनशक्तिः अस्ति। शारीरिकशक्तिः चलन-धावन-लेखन-आदिषु तथा मानसिकशक्तिः चिन्तन-तर्क-निर्णय-समस्या-निराकरण-आदिषु उपयुज्यते ।

फ्रॉयड् इत्यनेन व्यक्तित्वस्य केचन गतिशीलाः पक्षाः दत्ताः, ये निम्नलिखितरूपेण सन्ति -

1. मौलिकता

2. चिन्ता

3. मनोरूपाः

एतेषां वर्णनं यथा-

(क) मूलप्रवृत्तिः -

फ्रॉयडस्य अर्थः मूलप्रवृत्त्या- सहजशारीरिकोत्साहः, एषः मूलप्रवृत्तेः सर्वव्यवहारस्य निर्धारकः अस्ति। एताः वृत्तयः फ्रायडेन निम्नलिखितद्वये वर्गीकृताः-

(1) जीवनवृत्तिः (इरोस्)

(2) मृत्युवृत्तिः (थानाटोस्)

(1) जीवनवृत्तिः-

जीवनवृत्तिकारणात् सृजनात्मककार्ये व्यक्तिस्य प्रवृत्तिः भवति । सः नूतनं अर्थात् मौलिकं उत्तमं च कार्यं कर्तुं प्रेरितवान् भवति। सृजनात्मककार्ये मानवजातेः पुनरुत्पादनम् अपि अन्तर्भवति । अत्र ज्ञातव्यः विषयः अस्ति यत् फ्रायड् इत्यनेन स्वस्य सम्पूर्णे सिद्धान्ते "यौनवृत्तिषु" अधिकतमं बलं दत्तम् अस्ति । फ्रायड् इत्यस्य मते व्यक्तित्वविकासाय यौनशक्तिः अतीव महत्त्वपूर्णा अस्ति ।

(2) यौनवृत्ति (थनातोः) -

अस्याः प्रवृत्तेः कारणात् हिंसकं आक्रामकं च वर्तते । तस्य प्रवृत्तिः विनाशकारी कार्येषु वर्तते।

चिन्ता-

व्यक्तित्वस्य अन्यः गतिशीलः पक्षः अस्ति-"चिन्ता" । पाठकाः फ्रायड् इत्यस्य मते चिन्ता इत्यस्य अर्थः "दुःखदः भावात्मका अवस्था" इति । एषा चिन्ता व्यक्तिस्य अहङ्कारे भविष्यस्य संकटस्य विषये सचेतनं करोति, सावधानतां च ददाति, येन व्यक्तिः स्वपर्यावरणस्य प्रति सामान्यं अनुकूलं च व्यवहारं कर्तुं शक्नोति तथा च सः पर्यावरणेन सह समायोजितुं शक्नोति।

फ्रॉयड् इत्यनेन निम्नलिखितत्रिविधचिन्ता दत्ता-

1. वास्तविक चिन्ता

2 न्यूरोपैथिक चिन्ता

3. नैतिक चिन्ता

चिन्ता के भेद[सम्पादयतु]

1. वास्तविक चिन्ता

2. न्यूरोपैथिक चिन्ता

3. नैतिक चिन्ता

1. वास्तविकचिन्ता -

वास्तविकचिन्ता अर्थः- "बाह्यवातावरणे उपस्थितस्य वास्तविकस्य खतरे प्रति भावनात्मकप्रतिक्रिया।" अहङ्कारः किञ्चित्पर्यन्तं बाह्यपर्यावरणाश्रितः इति कारणेन एतादृशी चिन्ता उत्पद्यते ।

उदाहरणम् - भूकम्प-तूफान-सिंह-आदिभयात् चिन्तितः भवितुं वास्तविकचिन्तायाः उदाहरणानि सन्ति।

2. तंत्रिकाचिन्ता-

एवं प्रकारस्य चिन्ता उद्भवस्य कारणम् अस्ति-अहङ्कारस्य अहङ्कारस्य कामानाम् आश्रयः।

उदाहरण-

यथा अहङ्कारः उपसमूहस्य यौनकामान्, आक्रामकान्, हिंसकान् च कामान् नियन्त्रयितुं समर्थः भविष्यति वा इति चिन्तयन् चिन्तितः भवति।

3. नैतिकचिन्ता-

अहङ्काराश्रयात् व्यक्तिषु नैतिकचिन्ता उत्पद्यते। अहङ्कारः सुबहमस्य अनैतिककामानां प्रभावं करोति तदा परहेन दण्डेन तर्जितः इत्यर्थः। अस्य कारणात् सः नैतिकतया चिन्तितः भवति, तस्मिन् दोषलज्जा इत्यादयः भावाः उत्पद्यन्ते । यदि वयं सामूहिकरूपेण पश्यामः तर्हि एताः त्रयः प्रकाराः चिन्ताः परस्परं सम्बद्धाः सन्ति तथा च एकः प्रकारः चिन्ता अन्यप्रकारस्य चिन्तां जनयति । मनोरचना अथवा अहङ्कार-रक्षात्मकप्रक्रिया- यदा कस्यचित् व्यक्तिस्य अन्तः अनेकाः प्रकाराः चिन्ताः उत्पद्यन्ते, तदा एतेभ्यः चिन्ताभ्यः मुक्तिं प्राप्तुं अहङ्कार-रक्षात्मकप्रक्रियायाः अवधारणा फ्रायड् इत्यनेन प्रदत्ता, परन्तु तस्याः सूचीं पूर्णं कर्तुं कार्यं तेन एव कृतम् अन्ना फ्रायड् इत्यादिभिः नव-फ्रॉयडियनैः कृतं पुडी । एतासां रक्षात्मकप्रक्रियाणां सीमापर्यन्तं उपयोगः कुशलः, परन्तु तेषां निरन्तरस्य अतिप्रयोगस्य कारणात् अनेके प्रकाराः मनोरोगाः व्यक्तिस्य मनसि जन्म प्रारभन्ते

अहङ्काररक्षात्मकप्रक्रियाणां विशेषताः -

फ्रॉयडस्य मते एतेषां रक्षात्मकप्रक्रियाणां मुख्यलक्षणद्वयं स्तः, ये निम्नलिखितरूपेण सन्ति-

1. प्रत्येकं रक्षातन्त्रं "आत्मवञ्चकं" भवति यतोहि अचेतनस्तरस्य कार्यं करोति ।

2. ते वास्तविकतायाः प्रतीतिं विकृतयन्ति अर्थात् व्यक्तिः पूर्णतया वास्तविकस्थितेः सम्मुखीभवितुं असमर्थः भवति । अत एव व्यक्तिः तुल्यकालिकरूपेण न्यूनतया चिन्तितः भवति। निम्नलिखितरूपेण केषाञ्चन प्रमुखानां रक्षाप्रक्रियाणां नामानि सन्ति-

  • दमन
  • विस्थापन
  • प्रक्षेपण
  • प्रतिगमन
  • प्रतिक्रियानिर्माण
  • तर्कीकरण

एवं स्पष्टं भवति यत् रक्षाप्रक्रियाः व्यक्तिं चिन्तातः तनावात् च किञ्चित्पर्यन्तं रक्षन्ति।तथा च प्रायः सर्वे स्वस्थाः जनाः तान् एकपर्यन्तं उपयुञ्जते तथा च तेषां उपयोगाय मनोवैज्ञानिकशक्तिः आवश्यकी भवति।

व्यक्तित्वस्य विकासः[सम्पादयतु]

फ्रॉयड् इत्यनेन व्यक्तित्वविकासः "मनो-यौन-विकासः" इति उक्तः, अस्य विकासस्य पञ्च चरणाः वा चरणाः वा दत्ताः, येषां वयं निम्नलिखित-चार्टस्य माध्यमेन सहजतया अवगन्तुं शक्नुमः-

मनो-यौन-विकासस्य चरणाः

पञ्च चरण

प्रथम चरण -> मौखिक अवस्था

द्वितीय चरण -> गुदा अवस्था

तृतीय चरण -> लिंग प्रबल अवस्था

चतुर्थ चरण -> गुप्त अवस्था

पंचम चरण -> जननांग अवस्था

(मनोलैंगिक विकास के चरण)

प्रत्येक का वर्णन एतेषां चरणानां यथा -

1. मुखावस्था -

  • मनोमैथुनविकासस्य प्रथमः चरणः अयं । एतत् कस्यचित् व्यक्तिस्य जन्मतः प्रायः १ वर्षपर्यन्तं भवति ।
  • फ्रायडस्य मते अस्मिन् चरणे व्यक्तिस्य यौनक्षेत्रं मुखं भवति अर्थात् मुखद्वारा सः यौनक्रियाः करोति । यथा-चूषणं, निगलनं, जङ्घा वा दन्ताः वा निर्गते सति निपीडनं, दंशनम् इत्यादयः।

2. यौवनकाल–

  • व्यक्तित्वविकासस्य एषः द्वितीयः चरणः २ तः ३ वर्षाणां मध्ये भवति ।
  • अस्मिन् अवस्थायां व्यक्तिस्य यौनक्षेत्रं गुदं भवति । फ्रायडस्य करणस्य अर्थः अस्ति यत् अस्मिन् वयसि बालः मूत्रं करोति, यौनक्रियासु आनन्दं च लभते ।

3. लैङ्गिकप्रभुत्वम् –

  • एषः व्यक्तित्वविकासस्य तृतीयः चरणः अस्ति, ४ तः ५ वर्षाणां मध्ये ।
  • अस्मिन् मैथुनस्य क्षेत्रं जननेन्द्रियम्।

4. सुप्त अवस्था -

  • अयं चरणः ६ वर्षाणाम् ७ वर्षाणां वयसः आरभ्य १२ वर्षाणां आयुःपर्यन्तं भवति ।
  • अस्मिन् परिस्थितौ नूतनं कामुकताक्षेत्रं न उत्पद्यते।
  • यौनकामनाः सुप्ताः भवन्ति, तेषां अभिव्यक्तिः अनेकप्रकारस्य अलैङ्गिकक्रियाद्वारा भवति । यथा - अध्ययनं, चित्रकला, संगीतं, नृत्यं, क्रीडा इत्यादीनि ग्रहीतुं शक्नुमः।

5. जननाङ्ग अवस्था -

  • मनोयौनविकासस्य अस्मिन् चरणे किशोरावस्था तथा प्रौढता अथवा वयस्कता द्वयोः अपि समावेशः भवति ।
  • १३ वर्षाणाम् आरभ्य निरन्तरं निरन्तरं भवति ।
  • फ्रायडस्य मते अस्मिन् दशायां व्यक्तिस्य शरीरे अनेकाः प्रकाराः परिवर्तनाः भवन्ति । यथा हार्मोनेषु परिवर्तनं भवति तथा च एतेषां अनुसारं किशोरावस्थायाः बहवः लक्षणाः शरीरे अपि दृश्यन्ते ।
  • फ्रायडस्य मते अस्य अवस्थायाः आरम्भिकवर्षेषु अर्थात् किशोरावस्थायां स्वलिंगस्य व्यक्तिभिः सह सम्पर्कं स्थापयितुं अधिका प्रवृत्तिः भवति यथा बालिकानां बालिकानां सह स्थातुं अधिका प्रवृत्तिः भवति तथा बालकानां बालकैः सह स्थातुं अधिका प्रवृत्तिः भवति।
  • परन्तु यदा कश्चन व्यक्तिः किशोरावस्थातः प्रौढतां प्रविशति तदा सः "विषमलिंगीमैथुनस्य" प्रवृत्तिं विकसितुं आरभते, अर्थात् सः उत्तिष्ठति, वार्तालापं करोति, विपरीतलिंगस्य जनानां सह स्वसमयं यापयति। , ९.
  • अस्मिन् स्तरे व्यक्तिस्य व्यक्तित्वं प्रत्येकं पक्षे परिपक्वं भवति । यथा - सामाजिक, शारीरिक, मानसिक दृष्ट्या।

अस्मिन् परिस्थितौ व्यक्तिविवाहः यः समाजेन मान्यताप्राप्तः अनुमोदितः च प्रथा अस्ति। तत् स्वीकृत्य सः सन्तोषजनकजीवनं प्रति पदानि गृह्णाति । उपर्युक्तविमर्शात् भवन्तः मनोलैङ्गिकविकासस्य सर्वाणि चरणानि अवश्यं अवगतवन्तः। पाठकाः फ्रायड् इत्यस्य मतं यत् प्रत्येकस्मिन् चरणे व्यक्तिस्य यौनशक्तिः क्रमेण विकसिता भवति, यस्य कारणात् विकासस्य अन्तिमपदे सः सक्रियः भवति, उपयोगी सन्तोषजनकं च जीवनं यापयति

फ्रायडस्य सिद्धान्तस्य मूल्याङ्कनम्[सम्पादयतु]

मूल्याङ्कने कस्यचित् व्यक्तिस्य, वस्तुनः, परिस्थितेः, सिद्धान्तस्य वा गुणदोषाणां समीक्षा भवति । फ्रायडस्य व्यक्तित्वसिद्धान्तस्य अपि केचन गुणाः तस्य काश्चन सीमाः च सन्ति, येषां वयं निम्नलिखितरूपेण अवगन्तुं शक्नुमः-

गुणाः[सम्पादयतु]

1. विस्तृतः चुनौतीपूर्णः च सिद्धान्तः-

फ्रॉयड् व्यक्तित्वस्य अतीव विस्तृतं अध्ययनं कृतवान् अस्ति। व्यक्तित्वस्य प्रायः प्रत्येकं पक्षं व्याख्यातुं सः यथाशक्ति प्रयतितवान् अस्ति ।

बोधगम्यभाषा- फ्रायड् इत्यनेन व्यक्तित्वस्य विकासस्य व्याख्या अतीव सुलभभाषायां कर्तुं प्रयत्नः कृतः।

फ्रॉयडस्य मतं यत् स्वस्थव्यक्तित्वे जीवनमरणवृत्तिषु एकप्रकारस्य समन्वयः सामञ्जस्यश्च दृश्यते तथा च अस्य अर्थः अस्ति यत् जीवनवृत्तिः थानाटोस् अर्थात् मृत्युवृत्तिभ्यः अधिका सक्रियः प्रबलः च भवति।

दोषाः[सम्पादयतु]

समीक्षकाः निम्नलिखित आधारेण फ्रायडस्य सिद्धान्तस्य आलोचनां कृतवन्तः -

1. वैज्ञानिकपद्धतेः अभावः - समीक्षकाणां मतं यत् फ्रायड् स्वस्य शोधकार्यं व्यवस्थितरूपेण व्यवस्थितरूपेण च न प्रस्तुतवान्, यत् कस्यापि सिद्धान्तस्य वैज्ञानिकतायाः कृते अतीव महत्त्वपूर्णम् अस्ति।

2. यौनशक्तिविषये अत्यधिकं बलं दत्तम्

फ्रॉयड् इत्यस्य सिद्धान्तस्य भृशं आलोचना अभवत् यत् सः स्वस्य समग्रसिद्धान्ते यौनशक्तिं एकमात्रं मूलभूतं एककं मन्यते, तस्याः महत्त्वं च आवश्यकात् अधिकं स्वीकृतवान्

3. मनोरोगिणां अनुभवाधारितः फ्रायडस्य सिद्धान्तः स्वस्य व्यक्तिगत-अनुभवानाम्, तेषां मनोरोगिणां च अनुभवानां आधारेण भवति ये पूर्वं तस्य समीपं चिकित्सायै आगच्छन्ति स्म यस्य सिद्धान्तस्य आधारः मनोरोगिणां अनुभवेषु अवलम्बते इति समीक्षकाः वदन्ति। सामान्यजनेषु कथं प्रयोक्तुं शक्यते। एवं उपर्युक्तविमर्शात् भवन्तः ज्ञातवन्तः यत् फ्रायडस्य सिद्धान्तस्य महत्त्वं किम् अस्ति, तस्य दोषाः के सन्ति इति। तेषां दोषाणां अभावेऽपि व्यक्तित्वमनोविज्ञानस्य क्षेत्रे फ्रायडस्य मनोविश्लेषणात्मकसिद्धान्तस्य अतीव महत्त्वपूर्णं स्थानम् अस्ति ।

“समीचीनतया वा गलततया वा सिग्मण्ड् फ्रायड् इत्यनेन व्यक्तित्वमनोविज्ञानं सम्यक् जिज्ञासामार्गे स्थापितं तदर्थं वयं सर्वे तस्य ऋणी स्मः। '

एडलरस्य व्यक्तित्वसिद्धान्तः[सम्पादयतु]

फ्रॉयडस्य अनन्तरं अधुना एडलरस्य व्यक्तित्वसिद्धान्तस्य चर्चां कुर्मः। एड्लरस्य व्यक्तित्वसिद्धान्तः "न्यूमनी विश्लेषणात्मकदृष्टिकोण" इत्यस्य आधारेण अस्ति । यद्यपि एड्लरः फ्रायड् इत्यस्य अतीव समीपस्थः आसीत् तथापि सः फ्रायड् इत्यस्य व्यक्तित्वसम्बद्धेषु केषुचित् विचारेषु सहमतः नासीत् । अत एव सः फ्रायड् इत्यस्मात् पृथक् भूत्वा नूतनं व्यक्तित्वसिद्धान्तं जनयति स्म, यस्य नाम "व्यक्तिमनोविज्ञानस्य सिद्धान्तः" इति अभवत् ।अस्य सिद्धान्तस्य विशेषं वस्तु अस्ति यत् एड्लरः प्रत्येकस्य व्यक्तिस्य मौलिकतायाः विशिष्टतायाः च पर्याप्तं महत्त्वं दत्तवान् अस्ति अत एव अस्य नाम व्यक्तिमनोविज्ञानस्य सिद्धान्तः । फ्रायडस्य विपरीतम् जैविककारकेषु बलं दातुं स्थाने एड्लरः व्यक्तिगतसामाजिकपर्यावरणं तेषां अन्तरक्रियाञ्च व्यक्तित्वस्य महत्त्वपूर्णनिर्धारकं मन्यते स्म, यतः मनुष्यः मूलतः सामाजिकः पशुः अस्ति न तु जैविकः

मुख्या अवधारणा[सम्पादयतु]

एडलर द्वारा प्रस्तावितं व्यक्तित्वसिद्धान्तं निम्नलिखितबिन्दुनान्तर्गतं व्याख्यातुं शक्यते।

(1) व्यक्तित्वैकता

(2) प्रतीतिविषयता

(3) सफलतायै सिद्ध्यै च प्रयत्नः

(4) सामाजिकरुचिः

(5) जीवनशैली

(6) सृजनात्मकशक्ति

एतान् एकैकं पृथक् कुर्मः- भिन्नरूपेण वर्णनं करोति, ये निम्नलिखितरूपेण सन्ति -

(1) व्यक्तित्वस्य एकता - एड्लरः स्वसिद्धान्ते व्यक्तित्वस्य मौलिकैकतायाः उपरि बलं दत्तवान् अस्ति।

तेषां मतं यत् वयं तर्कभावं च पृथक् कृत्वा चेतनं अचेतनं च मनः, शरीरं च मनः इत्यादीन् अवगन्तुं न शक्नुमः। एते सर्वे अस्माकं व्यक्तित्वस्य भिन्नाः आयामाः सन्ति, येषु स्पष्टा विभाजनरेखां आकर्षितुं न शक्यते । एतेषां सर्वेषां प्रयोजनं व्यक्तिं सफलं कर्तुं भवति । अतः सफलतारूपस्य अस्य परमस्य लक्ष्यस्य सन्दर्भे एव वयं मानवव्यवहारं सम्यक् अवगन्तुं शक्नुमः ।

(2) प्रतीतिविषयता - एडलरस्य मतं यत् व्यक्तित्वं बाह्यकारकैः न अपितु व्यक्तिस्य व्यक्तिपरकविचारैः निर्धारितं भवति। यथार्थतां ज्ञातुं व्यक्तिः या व्यक्तिपरकं बोधं करोति, तस्य व्यक्तित्वस्य संरचनां निर्मातुं महत्त्वपूर्णां भूमिकां निर्वहति । तस्मिन् एव काले सः अपि मन्यते स्म यत् व्यवहारं कुर्वन् व्यक्तिः स्वस्य पूर्वानुभवैः न अपितु स्वस्य कल्पनाभिः, भविष्यस्य जीवनस्य आशाभिः च प्रेरितः भवति ।

एडलर इत्यनेन निम्नलिखित त्रयः व्यक्तिपरककारकाः दत्ताः

1. केचन लक्ष्याः

2. हीनता जटिलता तथा क्षतिपूर्ति

3. जन्मक्रमः

(3) सफलतायै वा सिद्ध्यर्थं वा प्रयतस्व

एडलरः स्वसिद्धान्ते एकस्य गतिशीलबलस्य उपरि बलं दत्तवान्, यत् सर्वेषां प्रेरणानां पृष्ठतः कार्यं करोति। एड्लर् इत्यनेन एतस्य गतिशीलबलस्य नामकरणं "सफलतायै वा सिद्ध्यर्थं वा प्रयत्नः" इति कृतम् । यदि व्यक्तिषु एतादृशः प्रेरकः नास्ति तर्हि जीवने प्रगतेः विषयः दूरं भवति, जीवनस्य अस्तित्वमपि कल्पयितुं न शक्यते।

सफलताय वा सिद्ध्यर्थं वा प्रयत्नस्य लक्षणम् -

(1) एडलरस्य मते "सिद्धेः प्रयासः" सहजप्रक्रिया अस्ति।

(2) "सिद्धिपर्यन्तं प्रयत्नस्य" विकासः पर्यावरणीयकारकैः निर्धारितः विकसितश्च भवति ।

(3) सिद्धिप्रयत्नः न तेषां प्रेरणामिश्रः अपितु स्वतः एक एव प्रेरणा।

(4) एषः आकृतिः सामान्यतया सामान्यव्यक्तिषु न्यूरोटिकरोगिषु च दृश्यते ।

(5) सिद्धिप्रयत्ने मनुष्यस्य लक्ष्यसिद्धेः मार्गे अनेकानि कष्टानि सम्मुखीभवितव्यानि भवन्ति । अत एव तनावस्य न्यूनीकरणस्य स्थाने तनावस्य वृद्धिः भवति ।

(6) एडलरस्य मते व्यक्तिः व्यक्तिरूपेण अपि च समाजस्य एककत्वेन सदस्यत्वेन वा सिद्ध्यर्थं प्रयतते येन समाजः प्रगतिम् कर्तुं शक्नोति।

(4) सामाजिकहितं

  • एडलरस्य मते सामाजिकरुचिः अपि एकः सहजः प्रक्रिया अस्ति, या सामान्येषु तंत्रिकारोगेषु च न्यूनाधिकं वा अधिकतया वा दृश्यते
  • सामाजिकहितं अन्यैः सह सहकार्यस्य प्रवृत्तिं निर्दिशति।
  • "मानसिकस्वास्थ्यस्य बैरोमीटर्" कुत्र अस्ति अर्थात् यथा यथा अधिकं परेषां कृते हितं करोति तथा तथा मानसिकरूपेण स्वस्थः एव तिष्ठति।
  • यद्यपि एषा सहजप्रक्रिया अस्ति तथापि एडलरस्य मते मातापितृभिः सह अन्तरक्रिया इत्यादिषु सामाजिकवातावरणे एषा विकसिता भवति।

(5) जीवनशैली - पाठकाः एडलरस्य व्यक्तित्वसिद्धान्तस्य अतीव महत्त्वपूर्णा अवधारणा "जीवनशैली" अस्ति, या फ्रायड् इत्यनेन दत्तस्य अहङ्कारस्य सदृशी अस्ति, यतः अहङ्कारस्य इव एड्लरः अपि जीवनशैलीं व्यक्तित्वस्य मुख्यनियन्त्रणशक्तिं मन्यते स्म पाठकाः, भवतः मनसि एकः प्रश्नः उत्पद्यते स्यात् यत् एड्लरस्य जीवनशैल्याः किं अभिप्रायः अस्ति, अस्मिन् विषये एड्लरस्य मतं यत् व्यक्तिस्य जीवनशैल्यां ते सर्वे व्यवहाराः, आदतयः, शिष्टाचाराः च समाविष्टाः सन्ति, येषां सामूहिकरूपेण व्यक्तिः प्रयुक्तः भवति।सिद्धतां प्राप्तुं प्रयतते सफलता वा । एतेन सह तस्य व्यक्तिस्य आत्मनः प्रति, अन्यजनानाम् प्रति, पर्यावरणस्य प्रति च का वृत्तिः, एतानि सर्वाणि अपि तस्य जीवनशैल्यां आगच्छन्ति। एड्लरस्य मते कस्यचित् व्यक्तिस्य जीवनशैली ४-५ वर्षाणां वयसः यावत् निर्मितं भवति तथा च एकदा जीवनशैली निर्धारिता भवति तदा तस्य मूलभूतसंरचना प्रायः न परिवर्तते

एड्लरः सामाजिकरुचिस्य कार्यस्य च परिमाणस्य एतयोः आयामयोः विषये चतुर्विधं "जीवनशैलीवृत्तिः" दत्तवान्, यत् भवन्तः निम्नलिखितसारणीद्वारा सहजतया अवगन्तुं शक्नुवन्ति -



एवं एड्लरेण निम्नलिखितचतुर्विधजीवनशैलीवृत्तिः दत्ता

1. स्वामित्व रूप

2. प्राप्तिप्रकारः

3. वापस लेने योग्य प्रकार

4. सामाजिकरूपेण उपयोगिनो प्रकाराः

एड्लरः त्रयः प्रकाराः दोषपूर्णाः जीवनशैलीवृत्तयः दत्ताः सन्ति। एते -

1. इष्ट प्रकार

2. अतिसंवेदनशीलता प्रकार

3. तिरस्कृतः प्रकारः

रचनात्मकशक्तिः -

रचनात्मकशक्तिः एड्लरेण "सृजनात्मकः आत्मनः" इति अपि उक्तम् अस्ति ।

एड्लरस्य मतं यत् अस्मिन् जगति प्रत्येकं जीवः स्वस्य व्यक्तिगततां विशेषरूपेण विकसितुं पूर्णतया सजगः भवति यत् तस्य सृजनात्मकशक्तेः सूचकं भवति।

एवं वयं वक्तुं शक्नुमः यत् कस्यचित् व्यक्तिस्य जीवनशैली, तस्य जीवनस्य विशेषरूपेण जीवनस्य मार्गः स्वस्य सृजनात्मकशक्तेः परिणामः एव ।

अतः जिज्ञासुपाठकाः, एवं प्रकारेण भवद्भिः एड्लरस्य व्यक्तित्वसिद्धान्तस्य महत्त्वपूर्णाः अवधारणाः अतीव सम्यक् अवगताः भविष्यन्ति।

अधुना एड्लरस्य व्यक्तित्वसिद्धान्तस्य मूल्याङ्कनं कुर्मः ।

एडलरस्य सिद्धान्तस्य मूल्याङ्कनम्[सम्पादयतु]

गुणाः[सम्पादयतु]

एडलरस्य सिद्धान्तस्य महत्त्वस्य चर्चा निम्नलिखितरूपेण कृता अस्ति

(1) चेतन-तार्किक-प्रक्रियासु अधिकं बलं दत्तम्

  • अचेतन-प्रक्रियाणां तुलने एडलरस्य अधिकं महत्त्वं दत्तं भवति।
  • एरिक्सनस्य मनोसामाजिकसिद्धान्तः एडलरस्य सिद्धान्तेन सकारात्मकरूपेण प्रभावितः अस्ति ।

(2) सामाजिककारकाणां उपरि बलं एडलरः जैविककारकाणां अपेक्षया व्यक्तित्वनिर्धारणे सामाजिककारकाणां भूमिकां अधिकं महत्त्वपूर्णं मन्यते स्म ।

अस्य आधारेण प्रसिद्धाः मनोवैज्ञानिकाः एरिक्क्रोम्, करेन् हार्नी च तस्य सिद्धान्तस्य दृढतया समर्थनं कृतवन्तौ ।

(3) सृजनात्मकव्यक्तिं महत्त्वं ददाति - एडलरस्य मते व्यक्तिस्य जीवनशैल्याः निर्धारणे तस्य सृजनात्मकशक्तिः महत्त्वपूर्णं योगदानं धारयति। अस्य आधारेण अपि अब्राहम मास्लो इत्यादयः विद्वांसः तस्य सिद्धान्तस्य बहु प्रशंसाम् अकरोत् ।

(4) भविष्यस्य अपेक्षाणां उपरि बलं दत्तम् - एडलरस्य मते व्यक्तिस्य व्यवहारः पूर्वानुभवानाम् अपेक्षया भविष्यस्य अपेक्षाभिः अधिकं निर्देशितः भवति। इत्थम्‌ । सः मानवस्वभावस्य आशावादी प्रतिबिम्बे अधिकं ध्यानं दत्तवान् ।

दोषाः[सम्पादयतु]

एडलरस्य सिद्धान्तस्य मुख्यानि दोषाणि निम्नलिखितरूपेण सन्ति

(1) आवश्यकतायाः अपेक्षया अधिकः सरलः सिद्धान्तः - फ्रायडः एडलरस्य सिद्धान्तस्य आलोचनां कृत्वा तस्य सिद्धान्तः आवश्यकात् अधिकं सरलः इति उक्तवान्।

अस्मिन् अचेतनस्य, यौनप्रेरणायाः इत्यादीनां जटिलस्वभावस्य महत्त्वं न दीयते ।

अस्य कारणात् एड्लरस्य स्वस्य सामान्यज्ञानम् अस्मात् सिद्धान्तात् अधिकं दृश्यते ।

(2) व्यवस्थितचिन्तनस्य अभावः - एडलरस्य चिन्तने व्यवस्थिततायाः अभावः दृश्यते इति समीक्षकाणां मतम्। तस्य सिद्धान्ते एतादृशाः केचन असङ्गतिः सन्ति, येषां सन्तोषजनकं समाधानं न लभ्यते । यथा प्रत्येकं व्यक्तिः केवलं स्वजीवने सिद्धिं प्राप्तुं प्रयतते? किं व्यक्तिस्य जीवने हीनता एव एकमात्रं समस्या अस्ति। अन्याः समस्याः न सन्ति, याः सः अपसारयितुम् इच्छति इत्यादि।

(3) केषाञ्चन अवधारणानां प्रयोगात्मकसत्यापनं सम्भवं न भवति -

किञ्चित् लक्ष्यं, सृजनात्मकशक्तिः इत्यादीनां अवधारणानां प्रयोगेन सत्यं सिद्धं कर्तुं न शक्यते इति आलोचकानाम् अपि मतम् अस्ति। अतः प्रयोगात्मकसत्यापनस्य अभावे तादृशानां अवधारणानां आधारेण व्यक्तित्वसम्बद्धं किमपि प्रकारस्य सामान्यीकरणं कर्तुं न उचितं दृश्यते।(4) जन्मक्रमस्य अवधारणायाः वैज्ञानिकं अध्ययनं न सम्भवति।अध्ययनं न सम्भवति वैज्ञानिकपद्धत्या अवधारणाः। गुणानां जन्मक्रमेण सह संयोगः सुदुष्करः । अस्य वैज्ञानिकः आधारः नास्ति ।

एड्लरस्य "व्यक्तिगतमनोविज्ञानस्य सिद्धान्तः" किम् अस्ति, केषां मूलभूतानाम् आवश्यकतानां आधारेण च आधारितम् अस्ति। अनेकप्रकारस्य आलोचनानां अभावेऽपि अयं सिद्धान्तः यथाशक्ति प्रयतितः अस्ति ।