बास्केट्बाल्-क्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बास्केट्बाल्-क्रीडा
Michael Jordan goes for a slam dunk at the old Boston Garden
नियामकगणः FIBA
प्रथमक्रीडा 1891, Springfield, Massachusetts, U.S.
वैशिष्ट्यसमूहः
सम्पर्कः Yes
गणसदस्याः 5 per side
उभयलिङ्गम् Yes, separate competitions
वर्गीकरणम् Team sport, ball sport
उपकरणम् Basketball
स्थलम् Indoor court (mainly) or outdoor court (Streetball)
उपस्थितिः
ओलिम्पिक् Demonstrated in the 1904 and 1924 Summer Olympics
Part of the Summer Olympic program since 1936

करण्डककन्दुक क्रीडा (Basket Ball)[सम्पादयतु]

गतिप्रकर्षाद् वपुषश्च मत्याः, सत्प्रत्ययात् क्रीडकपञ्चकाभ्याम ।
करण्डके कन्दुकपातनेन, क्रीडेयमीड्यास्ति मिथः समाजे ॥१॥
सतर्कता-स्फूर्ति -विवेक -निष्ठा -सूक्ष्मेक्षिका- सन्तुलनैर्नितान्तम् ।
दत्तावधानाः कृतिमादधाना भवन्ति भूमाविह लब्धमानाः ॥२॥

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

कस्मिन्नपि कर्मणि प्रवृत्त्यनन्तरं मुहुर्मुहुस्तस्य प्रयोगेणानन्दोपलब्धिर्भवति । यदा कदा तस्मिन् न्यूनताऽधिकता विकारो वैशिष्ट्यञ्चापि प्रविशति । तदाधारेणा नवीनस्य कर्मण उत्पत्तिरपि भवति । इत्यमेव करकन्दुक-पादकन्दुक- क्रीडादीनां प्रयोगेषु साम्य-वैषम्पाभ्यामस्याः 'करण्डक -कन्दुक-क्रीडा" या जनिरभूदिति प्रतीयते । अस्याः क्रीडाया विकासे 'वाई.एम.सी.ए.‘स्प्रिंगफील्ड्’ स्थिते "शारीरिक शिक्षा-महाविद्यालये’ श्रीनाथस्मिथ-द्वारा सन् १८६१ वत्सरेऽक्रियत । १८६४ वर्षे तत्र प्रथमं सङ्घस्य स्थापनाऽभूता । १६०८ तमे वर्षे राष्ट्रियसङ्घस्योदयानन्तरं नियमाः स्वीकृताः १६३२ तमे हायने च सर्वतः प्रथमं प्रतियोगिताऽजायत । क्रमेण विश्वक्रीडाप्रतिस्पर्धासु स्थानं सम्प्राप्य १६५० तमे वर्षे विश्वक्रीडा-नायकताऽप्यारभत । भारते क्रीडेयं १६३० ई.तः प्रारब्धा विकसिता च सती लोकप्रियतां प्राप्नोत् । १६५० ई.वर्षे बालसङ्घस्य स्थापनाऽभूत् । साम्प्रतं विद्यालयेषु महाविद्यालयेषु च बालका बालिका वा पूर्णया रुच्या खेलन्ति । स्वल्पेन समयेन स्वल्पे क्रीडाक्षेत्रे स्वल्पैः साधनैः कौतूहलं वर्धयन्तीयं क्रीडा शरीरस्य सर्वेषामङ्गानां विकासाय पुष्टये च महत्त्वपूर्णा विद्यते ।

क्रीडाङ्गणं क्रीडोपकरणानि च[सम्पादयतु]

तीव्रया गत्या क्रीडनीयायां 'करण्डक-कन्दुक-क्रीडा’ यां नियमज्ञानमावश्यकं विद्यते । क्रीडायाः पूर्ण आनन्दोऽपि तथैव प्राप्यते यदा क्रीडका नियमज्ञा भवन्ति तथा तदनुसृत्यैव क्रीडन्ति। अनया दृष्ट्याऽधो दर्शितदिशा क्रीडाङ्गण-क्रीडोपकरणव्यवस्था समीचीना विधीयते -

(क) क्रीडाङ्गणम्[सम्पादयतु]

इयं क्रीडाऽनावृते प्राङ्गणे, विशाले प्रकोष्ठे तथा काष्ठपट्टवति धरातले क्रीडयते ।

(१) अस्याः क्रीडाङ्गणं २६ मीटरमितमायतं १४.मी मानेन च विस्तृतं भवति ।
(२) प्राङ्गणं स्वच्छं सुन्दरं वज्रचूर्णेन दृढमथवा मृत्तिकाया अपि भवितुं शक्नोति । परं तस्मिन स्खलनस्य सम्भावना न भवेत् ।
(३)यदि विशाले भवने क्रीडाङ्गणं निर्मीयते तदा प्रकोष्ठस्योच्चता ७ मी.मिता तथा प्रकाशस्य पूर्णा व्यवस्था विधातव्या । प्रकाशो नेत्रेषु चाकचक्य -क्षेपको न भवेदिति विशिष्य ध्येयम् ।
(४) क्रीडाक्षेत्रस्य सर्वेष्वपि भागेषु पर्याप्तरुपेण स्थानं रिक्तमपेक्षितं भवति, यतो वेगेन धावन क्रीडकः करण्डिकायां कन्दुकनिपातनात् परमथवा सहयोगिने कन्दुकप्रदानात् परं स्वीयां गतिं नियन्त्रयितुं शक्नुयात् ।

(ख) रेखाः[सम्पादयतु]

क्षेत्रस्य सीमरेखाः स्पष्टतया दृष्टिगोचरा भवेयुः । रेखानामा धारेणा क्रीडाव्यवस्थापने सौविध्यं भवति तथा क्रीडका अपि नियमानुसारं क्रीडने पत्परा भवन्ति ।

(१) क्षेत्रस्य सीमरेखातोऽग्रे १ मीटरमिते विप्रकृष्टे परित एकाऽन्यापि रेखा कार्या यस्या निकटे स्थित्वा जनाः क्रीडनं विलोकयेयुः ।
(२) रेखायाः ५ सै.मी.मिता स्थूलता भवेत् ।
(३) मध्यरेखा क्षेत्रं मध्यभागाद् विभनक्ति, ततोऽग्रिम-पृष्ठभागौ मन्येते ।
(४) क्षेत्रमध्ये वृत्तमेकं भवति यस्य व्यासः १.८० मी.मितो भवति ।
(५) अन्त्यरेखाया एकस्य कोणस्य ४ मी.दूरे ७ मी.मितैका रेखा भवति । यथा ५.८० मी. मितेनान्तरेणैकमन्यद् वृत्तं विधीयते यस्य व्यासोऽपि १.८० मी. भवति । अस्य मध्यरेखाऽन्त्यरेखायाः समानान्तरशालिनी भवति । इयं रेखा उन्मुक्तप्रक्षेप (फ्री थ्रो) रेखा निगद्यते । इयं २.६० मी. आयता भवति ।

(३) फलकम् (बोर्ड)[सम्पादयतु]

(क) ३. सै.मी .स्थूलेन काष्ठपट्टकेन निर्मितमिदं फलकं १.८० मी. आयतं तथा १.२० मी. विस्तृतं भवति । भूमेरस्योच्चता २.७५ मी. तथाऽन्त्यरेखात इदं १.२० मी. अन्तर्भागे स्थाप्यते ।
(ख) फलकस्य स्तम्भा अन्त्यरेखातः ४० सें मी. पृष्ठभागे पूर्णतया सुदृढा निखन्यन्ते । यतः फलके कन्दुक्स्य सङ्घट्टनेन परावर्तनं (रीबाउस) मिलेत् ।
(ग) फलकस्य चतुर्ष्वपि भागेषु कृष्णवर्णा रेखा प्रायः ५ सै.मी मिता भवति।
(४) करण्डकम्

फलकस्याधः ४० सै.मी.मिते दूरवर्तिनि भ.गे मध्ये एकं वृत्ताकारकमायसं गोलकं भवति । लोहसूत्रस्य स्थूलता २० मी.मी.मिता तथा वृत्ताकारस्यान्तरिको व्यासः ४५ सै.मी.मितो भवति । अयं गोलकारः फलकात् १५ सै.मी दूरे योजितो भवति ।अस्मिन् गोलके एका सूत्रमयी जालिका ६० से.मी.मीता प्रलम्बासन्नद्धा क्रियते । अस्यैवाभिधानं 'बास्केट्’ इत्यस्ति ।

(५) कन्दुकः

कन्दुकस्य वृत्तता ७५ सै.मी.मिता तथा भारः ६२५ ग्राम मितो भवति । यदि कन्दुकः क्रीडाक्षेत्रे स्कन्धयोः समानायामुच्छतायां प्रक्षिप्येत तदा तदीयोच्छलनं १.८० मी .मितं स्यात् । कन्दुक्स्य वर्तुलता समुचिता भवेदन्यथा तस्य सन्तुलनं यथोचितं न स्थास्यति किञ्च क्रीडकेभ्य आदान- प्रदानकाले नियन्त्रणेऽपि काठिन्यं भविष्यति ।

क्रीडकाः क्रीडा विधयश्च[सम्पादयतु]

(१) क्रीडकास्तेषां नियमाश्च[सम्पादयतु]

(क) दलयोजना-अस्यां क्रीडायां प्रतिदलं पञ्च पञ्च क्राडका भवन्ति । क्रीडाक्षेत्राद् बहिः प्रतिदलमन्ये सप्त-सप्त क्रीडका अपि परिवर्तनाय प्रतिनिधिरुपेण सथाप्यन्ते येषां यथासमयं क्रमेण कन्दुकस्य बहिर्गमनात् परं परिवर्तनं कर्तुं शक्यते ।
(ख) वेष-भूषा -प्रतिदलं क्रीडकानां वस्त्रोपवस्त्रे भिन्न-भिन्नवर्णमये भवतः । यथोचितं क्रमाङ्का अपि वक्षसि पृष्ठे वाऽङ्किता भवन्ति यतः केन किं कृतमिति ज्ञानं सुकरं भवेत् ।
(ग) क्रीडक-नियमाः कस्यापि क्रीडार्थिनः क्रीडाङ्गणे सञ्चालकस्याज्ञां विना प्रवेष-निर्गमौ न भवतः । दलनायकः कस्या अपि समस्यायाः समाधानाय सञ्चलकेनालपितुं प्रभवति । विरोधिभ्यः साक्षात कथनं नोचितम् । सत्यां त्रुटौ हस्तावुत्थाय त्रुटिः स्वीकार्या ।
(घ) क्रीडक-परिवर्तनम् -कन्दुकस्य बहिर्गमनकाले, क्रीडकस्य स्थाने परिवर्तनं क्रियते तस्य क्रमसंख्या गणकाय सूच्यते परिवर्तितश्च २० मिनटाभ्यन्तर एव क्षेत्रमागच्छेत् ।

(२) क्रीडानियमाः[सम्पादयतु]

(क) समयः -इयं क्रीडा २०-२० मिनटानां द्वाभ्यामर्धाभ्यां तथा १० मिनटानां विश्रामेण सम्पद्यते । क्रीडायाः सञ्चालको मुद्रामुच्छाल्य दलस्य क्रीडस्थलाय दिशश्चयनं कारयति तत्र दलनायकावधिकुरुतः । क्रीडारम्भाय सञ्चालकः कन्दुकं क्रीडाङ्गण- मध्यवृत्तादुच्छालयति तथा द्वौ विपक्षक्रीडकौ कन्दुकं बलाद् गृह्णीतः ।
(ख) सावरोध-घटिका-

कन्दुकोत्पतनात् परं 'समय-पालः’ सावरोध घटिकां (स्टापवाच) प्रचलयति तदाधारेण समयाङ्केनं च भवति । निर्णयं विना क्रीडासमाप्तिर्भवति तदा ५-५ मिनटान्यतिरिक्तानि भूयोऽपि दीयन्ते समयाधिकारी क्रीडावरोधे सति घटिकामप्यवरुणत्ति । गणकोऽङ्कोपलब्धिमङ्कयति । अङ्कपूर्न्यनन्तरं कन्दुकः पराचिताय दलाय दीयते ।

(ग)क्रीडातः कन्दुकस्य बहिर्गतत्वं -(१) गणनापूर्तौ , (२) विशिष्टायां त्रुटौ, (३) मुक्तप्रक्षेपान्तरं, (४) कन्दुकस्य फलकेऽवरोधात् (५) सञ्चालकस्य सङ्केते तथा (६) पार्श्वप्रक्षेपे सति मन्यते ।
(घ) प्रधिकारिणः -क्रीडाया अनुशासनपूर्वकं सञ्चालनाय चत्वारोऽधिकारिणोऽस्यां भवन्ति । (१-२) सञ्चालक-युगलम्, (३) एको गणकः (४) एकः समयाधिकारी च ।
(ङ) घटिकावरोध-करणानि -नियमभङ्गः, त्रुटिपूर्णं क्रीडनम्, कन्दुकावरोधः, पुनः क्रीडारम्भे विलम्बः, क्रीडकस्य रुग्णता , ३० सै.क्षणानां निर्णयस्तथा विशिष्टाअ त्रुटिः -सन्ति । सञ्चालकः शुषिरवादनेन क्रीडां समाप्नोति तत्र समयावधिपूर्तिः समयपालनावहेलनादीनि च कारणानि भवन्ति ।

(च) त्रुटयः -अस्यां क्रीडायां त्रुटयो (फाउल) नानाविधा भवन्ति, यथा-सर्वसाधारणी (कामन), वैयक्तिकी, अभद्रव्यवहाररुपा नियमावहेलनजा च परस्परं सहयोगेन क्रीडका अधिकारिणश्च सावधानतया क्रीडामिमां सयोजयन्ति तदेयमतिवानन्द-प्रदायिनी भवति ।

केचन विशिष्टा निर्देशाः शब्दाश्च[सम्पादयतु]

करण्डक-कन्दुक- क्रीडा तीव्र-गत्या क्रीडनीया क्रीडा विद्यते, अतः प्रत्येकं क्रीडकेन पूर्वं नियमानां दृढोऽभ्यासः कर्तव्यः । कीडाङ्गणेऽवतरणात् पूर्बं शारीरिक्युष्णता, दीर्घश्वासाभ्यासः, गतिवृद्धये नियमितो व्यायामस्तीव्रधावनाभ्यासश्चेति प्रक्रियासु प्रावीण्यं प्राप्तव्यम । निम्नलिखिताः शब्दाश्चास्यां प्रयुज्यन्ते -

कन्दुकप्राप्तिः -(बाल लेना) कस्मादपि क्रीडकात् कन्दुकप्राप्तेः प्रयासः स्ववक्षसि कर्तव्यः क्रीडकस्य गतिविधयो ज्ञातव्याः । मिथः सहयोक्तव्यम् । कन्दुकस्य प्राप्तिसमकालमेव स्वस्याः स्थितेः परिज्ञानं विधाय पश्चादग्रे वर्धितव्यम् ।

सहयोगिने कन्दुक-लम्भनम् -(पास देना) अस्यां क्रियायां सतर्कतापूर्वकं क्रीडको विरोधिनः संरक्ष्य स्वसहक्रीडकाय क्न्दुकं वितरति । अतः स विपक्षक्रीडकाद् दूरे तिष्ठेत, लक्ष्यं साधयेत्, कन्दुकं साधु नियन्त्रयेत्, विरोधिनं वञ्चयित्वा स्वस्थितिं व्यवस्थाप्य, प्रक्षेपणे स्फूर्तिं विधाय क्रीडेत् । एतदर्थं पूर्ववर्णित-वञ्चनाग्रेवर्धन(ड्रिबलिंग) प्रक्रिययोर्जानमप्यत्यावश्यकं वर्तते ।

पदस्थैर्थम् -(पीवट) ड्रिबलिंगसमये क्रीडको यदाऽग्रे वर्धते तदा रक्षकक्रीडकस्तमवरुणद्धि तस्यां स्थितौ स कन्दुकं नीत्वा स्थिरो भवति । परं तदा स स्वं पादं स्पन्दयितुं न शक्नोति परं द्वितीयः पादो भ्रमणे शक्तो भवति । इयं स्थितिः पदस्यैर्य-(पीवट)नाम्ना ज्ञायते ।

फ्री थ्रो -मुक्तप्रक्षेपणम् । रीबाउण्ड -कन्दुकस्य फलकसङ्घटनात् परं पुनरागमनमुच्यते । इदमाक्रमणं रक्षकरुपाभ्यां द्विधा भवति ।

शूटिंग्- लक्ष्यसाधनम् (दूरतः समीपतो वा)-इदमपि दूरतो निकटातश्च क्रियते तथैकेन हस्तेन द्वाभ्यां हस्तभ्यां च ताडनेन पुनरपि द्विविधं भवति ।

संरक्षण- विधेश्चत्वारो विभागाः सन्ति

(१) अवरोधः (ब्लाकिंग)
(२) निवर्तनम् (टेकलिंग)
(३)रक्षणयोजना (डिफेन्स प्लानिंग)
(४) रक्षणं (गाडिग) च। एतेषां नियमा अपि क्रीडकेन ज्ञातव्याः । किञ्च-
आदाने वा प्रदाने प्रभवति कुशलः कन्दुकस्य प्रहर्ता
क्षेत्रं रक्षन करण्डे क्षिपति च सततं कन्दुकं सावधानः ।
उत्साहेन प्रबुद्धः प्रगतिपथ इतो तीव्रगत्या प्रवृद्धः
श्रित्वा क्रीडाङ्गणस्थो घ्रुवमिह लभते कीर्तिमानं जयञ्च ॥

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Historical
Organizations
Other
"https://sa.wikipedia.org/w/index.php?title=बास्केट्बाल्-क्रीडा&oldid=480652" इत्यस्माद् प्रतिप्राप्तम्