बिमला प्रसाद चलिहा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बिमला प्रसाद चलिहा (२६ मार्च १९१२ – २५ फेब्रुवरी १९७१) भारतीयराष्ट्रीयकाङ्ग्रेसस्य नेता, स्वतन्त्रतासेनानी च आसीत् यः १९४२ तमे वर्षे महात्मागान्धिनः ब्रिटिशसर्वकारस्य विरुद्धं भारतं त्यजतु आन्दोलने सक्रियभागित्वस्य कारणेन जोरहाटकारागारे कारागारं गतः। सः एकदा बदरपुरनिर्वाचनक्षेत्रात् त्रीणि कार्यकालानि यावत् असमस्य मुख्यमन्त्रीपदे निर्वाचितः[१] तथा सोनारी निर्वाचनक्षेत्रात् द्विवारं। १९५७ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्कात् १९७० तमे वर्षे नवम्बर-मासस्य ६ दिनाङ्कपर्यन्तं सः कार्यभारं स्वीकृतवान् ।१९७१ तमे वर्षे पद्मविभूषणेन पुरस्कृतः।

राजनैतिक करियर[सम्पादयतु]

तस्य मुख्यमन्त्रीत्वकाले असम-राजभाषा-अधिनियमः, १९६० तमे वर्षे निर्मितः, येन असमियाभाषा राज्यस्य एकमात्रं राजभाषा अभवत् । तस्य कार्यकाले चीनदेशीयाः भारते उपरि आक्रमणं कृतवन्तः तदानीम् नेफा इति नामकं बोमडिल्ला इत्यत्र अधुना अरुणाचलप्रदेशः इति नाम्ना प्रसिद्धम् । सः असमराज्यस्य नागालैण्ड्, मिजोरम, मेघालय इत्यादिषु लघुराज्येषु विभाजनस्य घोरविरोधं कृतवान्, भारतस्य केन्द्रसर्वकारस्य विभिन्नसमित्याः सदस्यः च आसीत् । तस्य मृत्योः अनन्तरमेव असमराज्यं लघुराज्येषु विभक्तम् ।

१९६६ तमे वर्षे मार्चमासे मिजोराष्ट्रियमोर्चाविद्रोहः अपि तस्य कार्यकाले एव अभवत् । पूर्वं सः असमस्य चायवृक्षाणां श्रमिकानाम् हितस्य रक्षणार्थं वृक्षारोपणश्रमकानून, १९५१ तथा तत्सम्बद्धानां असमवृक्षारोपणश्रमनियम, १९५६ इत्यस्य प्रचारार्थं महत्त्वपूर्णं कार्यं कृतवान् मुख्यमन्त्रीरूपेण द्वितीयकार्यकाले तत्कालीनपूर्वबङ्गात् अवैधप्रवासस्य विषयः आगतः, सः असमदेशे त्रिलक्षं अवैधप्रवेशकाः सन्ति इति दावान् अकरोत्, तृतीयकार्यकाले तान् निर्वासयितुं सक्रियपदं स्वीकृतवान्

जन्म तथा परिवारश्च[सम्पादयतु]

तस्य विवाहः एकस्य वरिष्ठस्य अधिवक्ता & स्वतन्त्रतासेनानी श्री के.आर. बोरा एवं दिग्गज राजनीतिज्ञ एवं संसद सदस्य श्री इन्द्रमोनी बोरा की अग्रज। तेषां ५ पुत्राः २ कन्याः च आसन्।

चलिहा १९७१ तमस्य वर्षस्य फेब्रुवरी-मासस्य २५ दिनाङ्के मृता ।तस्य पत्नी २०१० तमस्य वर्षस्य मार्च-मासस्य ६ दिनाङ्के मृता, तस्याः अन्तिमसंस्कारः नवग्रह-श्मशाने बहुसंख्याकानां परिवारजनानां प्रशंसकानां च उपस्थितौ कृतम्।[२]

सन्दर्भः[सम्पादयतु]

  1. "Assam Legislative Assembly - Chief Ministers since 1937". assamassembly.gov.in. 
  2. "Amaya Chaliha passes away". assamtribune.com (in English). 
"https://sa.wikipedia.org/w/index.php?title=बिमला_प्रसाद_चलिहा&oldid=477426" इत्यस्माद् प्रतिप्राप्तम्