बि एम् डब्ल्यू फोर् सीरीज् (एफ् ३२)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बि एम् डब्ल्यू फोर् सीरीज् (एफ् ३२)
4 Series (F32)
संक्षिप्तविवरणम्
निर्माणम् बि एम् डब्ल्यू
उत्पादनम् २०१३-वर्तमानकालः
प्रारूपवर्षः २०१४-वर्तमानकालः
सम्मेलनानि जर्मनी
प्रारूपकारः निकोलास् हुइट् (२०१०)[१]
यानस्य अवयवविषयाः
श्रेणिः सुसम्बद्धविशेषयानम् (Compact executive car)
शैली द्वि-द्वारयुक्तम् कौप् (2-door coupé)
द्वि-द्वारपरिवर्तयोग्यम् (2-door convertible)
सन्दर्भयानम् बि एम् डब्ल्यू (F30)
आयामः
चक्राधारः 2,810 मिमी (110.6 इंच)
दैर्घ्यः 4,641 मिमी (182.7 इंच)
स्थूलत्वम् 1,826 मिमी (71.9 इंच)
उच्चता 1,362 मिमी (53.6 इंच)
क्रमविकाशः
पूर्वरूपम् बि एम् डब्ल्यू थ्री सीरीज् (E92)

बि एम् डब्ल्यू एफ् ३२ (F32 series) इत्याख्यं यानम् 'बि एम् डब्ल्यू फोर् सीरीज्' मध्ये अन्तर्भुक्तमेकं विशेषयानम् । यानमिदं सुसम्बद्धविशेषयानेषु (Compact executive car) श्रेण्याम् अन्तर्भवति । एफ् ३२ यानं 'बि एम् डब्ल्यू फोर् सीरीज्' इति धारायाः प्रथमघट्टस्य उत्पादनम् । वस्तुतः यानमिदं 'बि एम् डब्ल्यू थ्री सीरीज् ई ९२'(E92) इति यानस्य अनुवर्तीरूपम् ।

टिप्पणी[सम्पादयतु]

  1. cn.linkedin.com/pub/nicolas-huet/a/102/a35