बुद्धेः प्रकृतेः परिभाषाः, सिद्धान्तश्च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बुद्धेः प्रकृतेः परिभाषाः, सिद्धान्तः च अतीव महत्त्वपूर्णः। अस्माकं अन्तः एतादृशाः बहवः शक्तिः सन्ति ये न दृश्यन्ते किन्तु तेषां प्रभावः अस्मासु सदा तिष्ठति। एतेषु शक्तिषु बुद्धिनाम्ना शक्तिः अपि अस्ति । मनोविज्ञानस्य क्षेत्रे बुद्धिः संज्ञानात्मककार्येषु विशेषरुचिकरः विषयः अभवत् । यतो हि मनुष्याः अन्येभ्यः प्राणिभ्यः श्रेष्ठाः इति मन्यन्ते । यस्य बुद्धिः अस्ति सः बलवान् । बुद्धिमात्रस्य आधारेण व्यक्तिः भिन्नवर्गेषु विभक्तुं शक्यते । केचन जनाः बुद्धिमन्तः, केचन सामान्यबुद्धयः, केचन जडबुद्धयः, केचन मूलबुद्धयः इति उच्यन्ते । परन्तु बुद्धिरूपं बहु विस्तृतम् अस्ति। प्राचीनकालात् बुद्धिप्रकृतेः विषये विविधाः मताः सन्ति अद्यत्वे अपि मनोवैज्ञानिकानां शिक्षाविदां च बुद्धिः विवादास्पदः विषयः अस्ति । १९ शताब्द्याः प्रथमार्धात् आरभ्य मनोवैज्ञानिकैः बुद्धिस्य स्वरूपं ज्ञातुं प्रयत्नाः कृताः ।

प्रकृतिः व्याप्तिः च =[सम्पादयतु]

प्राचीनकालात् बुद्धिः संज्ञानात्मकक्रियासु विशेषरुचिकरः विषयः अस्ति । बुद्ध्या एव मनुष्याः अन्येभ्यः प्राणिभ्यः श्रेष्ठाः इति मन्यन्ते । बहुशः कथ्यते यत् 'बुद्धिरस्य बालान्तस्य' इति बुद्धिः यस्य सः बलवान् इति । मनोविज्ञानक्षेत्रे बुद्धिः अपि चर्चायाः विषयः अभवत् । बुद्ध्याधारेण व्यक्तिः भिन्नवर्गेषु विभक्तः भवति । केचन जनाः बुद्धिमन्तः, केचन सामान्यबुद्धयः, केचन जडबुद्धयः, केचन मूलबुद्धयः इति उच्यन्ते । परन्तु बुद्धेः स्वरूपं ज्ञातुं बहु कठिनम् अस्ति। प्राचीनकालात् बुद्धिप्रकृतेः विषये विविधाः मताः सन्ति अद्यत्वे अपि मनोवैज्ञानिकानां शिक्षाविदां च बुद्धिः विवादास्पदः विषयः अस्ति । १९ शताब्द्याः उत्तरार्धात् आरभ्य मनोवैज्ञानिकैः बुद्धिस्य स्वरूपं ज्ञातुं प्रयत्नाः कृताः, परन्तु तदा अपि ते सम्मतपरिभाषां दातुं न शक्तवन्तः । सम्प्रति बुद्धेः स्वरूपविषये मनोवैज्ञानिकानां मतेषु विषमता वर्तते ।

परिभाषा[सम्पादयतु]

मनोवैज्ञानिकाः बुद्धेः रूपं त्रिषु वर्गेषु स्थापयित्वा वर्गानुसारं बुद्धिपरिभाषां भिन्नभिन्नरूपेण परिभाषितवन्तः। एते वर्गाः

(i) वर्गः 1. बुद्धिः सामान्यक्षमता

(ii) श्रेणी 2. बुद्धिः द्वयोः वा त्रयोः वा सामर्थ्ययोः योगः भवति।

(iii) वर्ग 3. बुद्धिः सर्वेषां विशेषक्षमतानां योगः अस्ति। सन्ति। एतेषां मनोवैज्ञानिकानां मते बुद्धिः व्यक्तिस्य सामान्यक्षमता अस्ति, या तस्य प्रत्येकस्मिन् कर्मणि लभ्यते । एतेषां मनोवैज्ञानिकानां बुद्धेः परिभाषाः एवं प्रस्तुताः - टेर्मेन् इत्यस्य मते "बुद्धिः अमूर्तवस्तूनाम् सम्बन्धे चिन्तनस्य क्षमता अस्ति "बुद्धिः अमूर्तचिन्तनस्य निर्वहणस्य क्षमता अस्ति।" तस्य मते बुद्धिः समस्यानिराकरणस्य सामान्यक्षमता अस्ति । एबिङ्गहाउसस्य मते 'बुद्धिः भिन्न-भिन्न-अङ्गानाम् एकत्रीकरणस्य शक्तिः ।'

"बुद्धिः भागसंयोजनशक्तिः अस्ति।" स्टौट् इत्यनेन बुद्धिः ध्यानशक्तिः इति मन्यते ।

"बुद्धिः अवधानशक्तिः इति गण्यते।" बर्टस्य मते 'बुद्धिः सहजं सर्वतोमुखं व्याप्तं मानसिकक्षमता अस्ति।'"बुद्धिः सहजं सर्वतोमुखं व्याप्तं मानसिकदक्षता अस्ति।

गाल्टनस्य मते 'बुद्धिः विवेकस्य चयनस्य च शक्तिः अस्ति।'

"बुद्धिः विवेकस्य चयनस्य च शक्तिः अस्ति।" स्टर्न् इत्यस्य मते 'बुद्धिः नूतनपरिस्थित्या सह समायोजनस्य क्षमता अस्ति।'

"बुद्धिः नूतनपरिस्थितौ समायोजितुं क्षमता अस्ति।"

(ii) बुद्धिः द्वयोः त्रयोः वा क्षमतायोः योगः भवति, मनोवैज्ञानिकः स्टैन्फोर्ड बिन् एव एतादृशे विचारे विश्वासं करोति। बिनेट् इत्यस्य मते 'बुद्धिः तर्कस्य, निर्णयस्य, आत्मसमालोचनस्य च क्षमता, सामर्थ्यं च' इति ।

“बुद्धिः सुतर्कं कर्तुं सामर्थ्यं सामर्थ्यं च । सम्यक् न्यायं कर्तुं आत्मसमीक्षकः च भवितुम्” इति।

(iii) बुद्धिः सर्वेषां विशेषक्षमतानां योगः-

अस्य बुद्धिवर्गस्य परिभाषाणाम् अन्तर्गतं मनोवैज्ञानिकाः भिन्नप्रकारस्य विशेषक्षमतानां योगं बुद्धिः इति संज्ञां दत्तवन्तः। एतेषां मतानाम् अनुसरणं कुर्वन्ति ते थोर्ण्डाइक्, थर्स्टन्, थॉमसन्, वेक्स्लर्, स्टोडार्ड् च । थॉर्नडाइकस्य मते "सुष्ठु कार्यं कर्तुं, नूतनपरिस्थितौ अनुकूलतां प्राप्तुं च क्षमता बुद्धिः इति उच्यते" इति ।

बुद्धिः सत्प्रतिक्रियां कर्तुं क्षमता अस्ति, नूतनपरिस्थितिषु भावात्मकरूपेण व्यवहारं कर्तुं क्षमता च प्रदर्शिता भवति।” अत्र थोर्ण्डाइक् इत्यनेन समायोजनं क्षमता इति गृहीतम् । थॉमसनस्य मते "बुद्धिः आनुवंशिकत्वेन प्राप्तानां विविधगुणानां योगः" इति ।

“बुद्धिस्तत्त्वं वंशानुगतसामर्थ्यानां । अत्र थॉमसनः बुद्धिः आनुवंशिकगुणाः इति गृहीतवान् । वेक्सलरस्य मते "बुद्धिः व्यक्तिस्य सः क्षमतासमूहः अस्ति यः तस्य उद्देश्यपूर्णक्रियायां, तर्कसंगतचिन्तने, पर्यावरणस्य प्रभावे समायोजने च साहाय्यं करोति

बुद्धिः व्यक्तिस्य तर्कसंगतरूपेण चिन्तयितुं स्वपर्यावरणेन सह प्रभावीरूपेण व्यवहारं कर्तुं उद्देश्यपूर्वकं कार्यं कर्तुं समुच्चयक्षमता अस्ति।"

स्टोडार्डस्य मते "बुद्धिः (क) जटिलता (ख) जटिलता (ग) अमूर्तता (ङ)। बुद्धिः अस्ति (क) कठिनता (ख) जटिलता (ग ) अमूर्तता (घ) अर्थव्यवस्था (ङ) लक्ष्यस्य अनुकूलनं (च) सामाजिकमूल्यं तथा (छ) एतादृशेषु परिस्थितिषु मूलस्य वाणिज्यम् यत् क ऊर्जायाः एकाग्रता भावनात्मकशक्तयोः प्रतिरोधः च।"

उपर्युक्तपरिभाषाभ्यः स्पष्टं भवति यत् सर्वेषां मनोवैज्ञानिकानां बुद्धिः भिन्नभिन्नरूपेण अवगतवती अस्ति। एतासां परिभाषाणां आधारं मत्वा डॉ. भार्गवः बुद्धिः एवं परिभाषितवान् यत्, “बुद्धिः सामान्य-मानसिक-जन्म-क्षमतानां समन्वयः, यस्य साहाय्येन मनुष्यः स्वस्य प्रत्येकस्मिन् कार्ये सफलतां प्राप्तुं अवसरं प्राप्नोति । विशेषतया व्यक्तिस्य नवीनतमपरिस्थितौ समायोजनं निर्वाहयितुं कार्यात्मकं भवति । अनुभवानां विश्लेषणेन आवश्यकतानां योजनायाः पुनर्गठनस्य च सम्बन्धः अस्ति । अतः अस्माकं दैनन्दिनव्यावहारिकजीवने अपि सामर्थ्यस्य विशेषं महत्त्वम् अस्ति ।

बुद्धिसिद्धान्ताः[सम्पादयतु]

बुद्धिस्य स्वरूपं तस्याः स्वरूपं च अवगन्तुं पूर्वं वयं केचन विचाराः परिभाषाश्च प्रस्तुतवन्तः। बुद्धेः स्वरूपं स्पष्टतया अवगन्तुं तस्याः सिद्धान्तान् अपि अवगन्तुं अतीव महत्त्वपूर्णम् । वयं बुद्धिस्य केचन विशेषाः सिद्धान्ताः प्रस्तुताः स्मः। बुद्धेः रूपसिद्धान्तयोः मूलभेदः कः इति अत्र प्रश्नः प्रष्टुं स्वाभाविकः । यद्यपि उभौ अपि बुद्धिविषये विचारं व्यज्यते तथापि तयोः मध्ये भेदः अस्ति । बुद्धिसिद्धान्ताः तस्य संरचनां व्याख्यायन्ते, रूपं तु तस्य कार्येषु प्रकाशं प्रसारयति । गतशताब्द्याः प्रथमदशकात् आरभ्य विभिन्नेषु देशेषु मनोवैज्ञानिकानां रुचिः वर्धिता यत् बुद्धेः संरचना का अस्ति, तस्मिन् के के कारकाः समाविष्टाः सन्ति इति एतेषां प्रश्नानां फलस्वरूपं बुद्धिसंरचना विविधकारणानां आधारेण व्याख्याता । थर्स्टन्, थॉर्नडाइक, थॉम्सन इत्यादयः अमेरिकनमनोवैज्ञानिकाः कारकानाम् आधारेण 'बुद्धिरूपस्य' विषये स्वमतानि प्रकटितवन्तः । तथैव फ्रान्सदेशस्य आल्फ्रेड् बिनेट्, ब्रिटेनदेशस्य स्पीयरमैन् इत्यनेन अपि बुद्धिमत्तायाः स्वरूपविषये स्वविचाराः प्रस्तुताः । बुद्धिस्य विविधाः सिद्धान्ताः विस्तरेण व्याख्याताः सन्ति-

बिने इत्यस्य एकः कारकसिद्धान्तः[सम्पादयतु]

अयं सिद्धान्तः १९०५ तमे वर्षे फ्रांसीसी मनोवैज्ञानिकेन आल्फ्रेड् बिने इत्यनेन प्रस्तावितः । अमेरिकनमनोवैज्ञानिकः टेर्मन्, जर्मनमनोवैज्ञानिकः अम्बिगास् च अस्य सिद्धान्तस्य समर्थनं कृतवन्तौ । अस्य सिद्धान्तानुसारं "बुद्धिः सा शक्तिः या सर्वान् मानसिककार्यं प्रभावितं करोति" इति । अस्य सिद्धान्तस्य अनुयायिनः बुद्धिः सर्वान् मानसिककार्यं प्रभावितं कुर्वन्तं बलं मन्यन्ते । बुद्धिः समग्रं कार्यविशेषं कर्तुं प्रेरयति इति अपि तस्य विश्वासः अस्ति । अस्य सिद्धान्तस्य अनुसारं बुद्धिः एकस्य एकतायाः भागः अस्ति यस्य विभक्तिः कर्तुं न शक्यते । अस्य सिद्धान्तानुसारं यदि कश्चित् क्षेत्रविशेषे प्रवीणः भवति तर्हि अन्येषु क्षेत्रेषु अपि प्रवीणः भविष्यति । एतत् एककारकसिद्धान्तं मनसि कृत्वा बिनेट् इत्यनेन बुद्धिः व्याख्यानस्य निर्णयस्य च क्षमता इति मन्यते । टेर्मन् इत्यनेन तत् चिन्तनक्षमता इति मन्यते, स्टर्न् इत्यनेन च नूतनपरिस्थितिषु समायोजनस्य क्षमता इति मन्यते ।

द्वैत अथवा द्विकारक सिद्धान्त[सम्पादयतु]

अस्य सिद्धान्तस्य प्रवर्तकः ब्रिटेनस्य प्रसिद्धः मनोवैज्ञानिकः स्पीयर मेन् अस्ति । सः स्वस्य प्रयोगात्मकाध्ययनस्य अनुभवानां च आधारेण एतत् द्वितत्त्वीयं बुद्धिसिद्धान्तं प्रस्तावितवान् । तस्य मतेन बुद्धिः शक्तिद्वयरूपा अथवा बुद्धिसंरचने द्वौ कारकौ स्तः, येषु एकं सामान्यबुद्धि (General or G-factor) इति उच्यते अपरं कारकं विशिष्टबुद्धि (S- कारक)। सामान्यकारकेण जी-कारकेन वा सर्वेषां व्यक्तिनां कार्यक्षमता सामान्या भवति इति सः अभिप्रेतवान् । अतः प्रत्येकं व्यक्तिः प्रत्येकं कार्यं किञ्चित्पर्यन्तं कर्तुं शक्नोति। एतानि कार्याणि केवलं तस्य सामान्यबुद्ध्या एव क्रियन्ते । सामान्यं कारकं व्यक्तिस्य सम्पूर्णेषु मानसिकं बौद्धिकं च कर्मसु दृश्यते, परन्तु तत् भिन्नमात्रायां वर्तते । बुद्धिस्य एषः सामान्यः कारकः सहजः अस्ति, व्यक्तिं सफलतां प्रति निर्देशयति च । कर्मविशेषाणि बुद्धिकारकविशेषेण क्रियन्ते । अयं कारकः बुद्धिविशेषः इति कथ्यते । एकस्मिन् प्रकारे विशिष्टे कर्मणि एकः विशिष्टः बुद्धिकारकः कार्यं करोति अपरस्मिन् कार्ये अन्यः विशिष्टः कारकः अतः भिन्नप्रकारस्य विशिष्टक्रियासु भिन्नप्रकारस्य विशिष्टकारकाणां आवश्यकता भवति एते विशिष्टाः कारकाः भिन्न-भिन्न-व्यक्तिषु भिन्न-प्रकारस्य भवन्ति । अत एव व्यक्तिगतभेदाः लभ्यन्ते । बुद्धेः सामान्यकारकाः सहजाः भवन्ति यदा तु विशिष्टाः कारकाः अधिकतया प्राप्ताः भवन्ति । अस्य द्विगुणितबुद्धिसिद्धान्तानुसारं बुद्धिसामान्यकारकः (G-factor) सर्वेषु प्रकारेषु मानसिकक्रियासु कार्यं करोति । यदा तु विशिष्टानि कारकाः (S-कारकाः) विशिष्टमानसिककार्येषु स्वतन्त्रतया उपयुज्यन्ते ।

एकस्य वा अधिकस्य वा विशिष्टस्य कारकस्य आवश्यकता भवति कस्यचित् व्यक्तिस्य एकस्मिन् कर्मणि । किन्तु प्रत्येकं मानसिककर्मणि तत्कर्मसम्बद्धविशिष्टकारकैः सह सामान्यकारकाः अपि आवश्यकाः भवन्ति । यथा सामान्यविज्ञानं, सामाजिकाध्ययनं, दर्शनं, शास्त्राध्ययनं च इत्यादीन् विषयान् ज्ञातुं अवगन्तुं च सामान्यकारकाः महत्त्वपूर्णाः इति मन्यन्ते, यदा तु यांत्रिक, हस्तशिल्प, कला, संगीतकला इत्यादीनां विशिष्टविषयाणां ज्ञातुं अवगन्तुं च विशिष्टकारकाः मुख्यतया महत्त्वपूर्णाः भवन्ति। अतः स्पष्टं भवति यत् विषयविशेषस्य कलाविशेषस्य वा शिक्षणार्थं द्वयोः कारकयोः अत्यावश्यकम् । कस्यचित् विषयविशेषे कार्यकुशलता तस्य विशिष्टसामर्थ्यस्य अतिरिक्तं तस्य सामान्यक्षमतायाः उपरि निर्भरं भवति । स्पीयरमैनस्य मते 'सामान्यकारकैः एव विषयाणां स्थानान्तरणं सम्भवं भवितुम् अर्हति ।' प्रथमसङ्ख्यायाः आकृतेः माध्यमेन एषः सिद्धान्तः प्रस्तुतः अस्ति । यस्मिन् स्पष्टं कृतं यत् विशिष्टकारकैः सह सामान्यकारकाः अपि कस्मिन् अपि मानसिकक्रियायां आवश्यकाः सन्ति ।

बुद्धिस्य त्रयः कारकसिद्धान्तः[सम्पादयतु]

१९११ तमे वर्षे स्पीयरमैन् स्वस्य पूर्वस्य बुद्धिस्य द्विकारकसिद्धान्तस्य परिवर्तनं कृत्वा एकं कारकं अधिकं योजयित्वा बुद्धिस्य त्रिकारकं वा त्रिकारकबुद्धिसिद्धान्तं प्रस्तावितवान् बुद्धिस्य तृतीयं कारकं यत् सः स्वसिद्धान्ते योजितवान्, सः तत् समूहकारकं वा समूहकारकं वा इति आह्वयत् । अतः बुद्धिसिद्धान्ते अस्मिन् त्रयः कारकाः – १.सामान्यकारकः (G-कारकः), २.विशिष्टकारकः (S-कारकः) ३.समूहकारकः (समूहकारकः) च समाविष्टाः सन्ति ।

स्पीयरमैनस्य मते सामान्यविशिष्टकारकाणां अतिरिक्तं समूहकारकं सर्वेषु मानसिकक्रियासु अपि वर्तते । यांत्रिकक्षमता, संख्यात्मकक्षमता, वाचिकक्षमता, संगीतक्षमता, स्मृतिक्षमता, तार्किकक्षमता तथा बौद्धिकक्षमता इत्यादीनां केषाञ्चन विशेषक्षमतानां संचालने अपि समूहकारकाणां विशेषा भूमिका भवति। समूहकारकस्यैव स्वतन्त्रं अस्तित्वं नास्ति, किन्तु विविधविशिष्टकारकसामान्यकारकाणां मिश्रणेन स्वसमूहं निर्माति । अत एव समूहकारक उच्यते । मनोवैज्ञानिकानां मते अस्मिन् सिद्धान्ते नवीनता नास्ति । थॉर्नडाइक इत्यादयः मनोवैज्ञानिकाः अस्य सिद्धान्तस्य आलोचनां कृतवन्तः यत् समूहकारकः नूतनः कारकः नास्ति अपितु सामान्यविशिष्टकारकाणां मिश्रणमेव अस्ति।

थॉर्नडाइकस्य बहुकारकबुद्धिसिद्धान्तः (Throndike's Multifactors Theory of Intelligence)[सम्पादयतु]

थॉर्नडाइकः स्वसिद्धान्ते बुद्धिं विविधकारकाणां मिश्रणं मन्यते स्म । यस्मिन् बहूनि सामर्थ्यानि समाहिताः सन्ति। तस्य मते कस्यापि मानसिककार्यस्य कृते विविधाः कारकाः मिलित्वा कार्यं कुर्वन्ति । थॉर्नडाइकः पूर्वसिद्धान्तेषु प्रस्तुतानां सामान्यकारकाणां (G-कारकाणां) आलोचनां कृतवान् तथा च स्वसिद्धान्ते सामान्यकारकाणां स्थाने प्राथमिककारकाणां सामान्यकारकाणां च उल्लेखं कृतवान् मूलभूतकारकेषु प्राथमिकमानसिकक्षमताः समाविष्टाः सन्ति । एतानि सामर्थ्यानि यथा-वाच्यक्षमता, संख्यात्मकक्षमता, यान्त्रिकक्षमता, स्मृतिक्षमता, तार्किकक्षमता तथा वाक्क्षमता इत्यादयः। तस्य मते एतानि सामर्थ्यानि मनुष्यस्य सर्वाणि मानसिककार्याणि प्रभावितयन्ति ।

थोर्ण्डाइक् इत्यस्य अपि मतं यत् कस्यचित् विशेषक्षमता निश्चितरूपेण व्यक्तिस्य मध्ये दृश्यते । परन्तु एकस्मिन् विषये तस्य सामर्थ्यात् अन्यस्मिन् विषये व्यक्तिस्य सामर्थ्यस्य अनुमानं कर्तुं कठिनम् इति अपि सः मन्यते । यथा यान्त्रिककलासु प्रवीणः भवति तथा सङ्गीतेऽपि प्रवीणः भविष्यति इति न आवश्यकम् । तस्य मते यदा मानसिककार्यद्वयस्य प्रतिपादने सकारात्मकः सहसंबन्धः लभ्यते तदा व्यक्तिस्य सामान्यकारकाः सन्ति इति अर्थः । एते सामान्यकारकाः कियत्पर्यन्तं वर्तन्ते इति सहसंबन्धस्य प्रमाणात् ज्ञातुं शक्यते । यथा, एकस्य विद्यालयस्य १०० छात्राणां कृते क, ख च द्वौ परीक्षौ दत्तौ, तेषां सहसंबन्धः च प्राप्तः । अथ ते - . तथा C test दत्त्वा तेषां सहसंबन्धं ज्ञातवान्।

प्रथमपरीक्षाद्वये। ख-खयोः अधिकः सहसम्बन्धः प्राप्तः, यत् तत् सिद्धयति । तथा C परीक्षणानां तुलने। तथा च B परीक्षणेषु मानसिकक्षमतासु अधिकं सामान्यं कारकं भवति। तस्य मते एते सामान्यकारकाः सर्वेषु मानसिककार्येषु केनचित्पर्यन्तं दृश्यन्ते

थर्स्टनस्य समूहकारकाः बुद्धिसिद्धान्तः[सम्पादयतु]

थर्स्टनस्य समूहकारकसिद्धान्तस्य अनुसारं बुद्धिः न सामान्यकारकाणां प्रदर्शनं भवति न च न केवलं विविधविशिष्टकारकाणां , परन्तु तस्मिन् केचन मानसिकक्रियाः सन्ति ये सामान्यतया मूलकारकेषु समाविष्टाः सन्ति। एतानि मानसिकक्रियाकलापाः एकं समूहं निर्मान्ति यत् मनोवैज्ञानिकं कार्यात्मकं च एकतां प्रदाति। थर्स्टन् कारकविश्लेषणस्य आधारेण स्वस्य सिद्धान्तं प्रस्तुतवान् । तस्य मते बुद्धिः मौलिककारकसमूहेन निर्मितः भवति । द्वौ वा अधिकौ मूलभूतौ कारकौ मिलित्वा एकं समूहं निर्मान्ति यत् कस्मिन्चित् क्षेत्रे कस्यचित् व्यक्तिस्य बुद्धिं दर्शयति । एतेषु मौलिककारकेषु सः संख्यात्मकक्षमता, बोधक्षमता, वाचिकक्षमता, स्थानिकक्षमता, शब्दप्रवाहः, तर्कशक्तिः, स्मृतिशक्तिः च चिनोति स्म ।मुख्यस्य अर्थः

थर्स्टन् व्याख्यातवान् यत् बुद्धिः भिन्न-भिन्न-समूहेषु दृश्यमानानां विविध-क्षमतानां संयोजनम् अस्ति । तस्य मते मानसिकक्षमता कार्यात्मकरूपेण स्वतन्त्रा भवति तथापि यदा ते समूहेषु कार्यं कुर्वन्ति तदा ते सम्बन्धिनो वा समानाः वा दृश्यन्ते । केचन विशिष्टाः क्षमताः एकस्मिन् समूहे भवन्ति, तेषु सहसम्बन्धः दृश्यते । यथा विज्ञानविषयसमूहे भौतिकशास्त्रं रसायनशास्त्रं गणितं जीवविज्ञानं च भौतिकशास्त्रं रसायनशास्त्रम् इत्यादयः। तथा च संगीतकलाप्रदर्शनार्थं तबला, हारमोनियम, सीतार इत्यादिवादने अपि परस्परं सहसम्बन्धः भवति ।

बुद्धिसामर्थ्यानां विविधप्रकाराणां मिश्रणं प्रस्तुतम्। एतेषां योग्यतानां संकेतनं यथा—

१. संख्यात्मक क्षमता = N-कारक

2. वाचिक क्षमता = वि-कारक

3. स्थानिक क्षमता = S-कारक

4. स्मृति क्षमता = एम-कारक

5. शब्द प्रवाह क्षमता = डब्ल्यू-कारक

6. तर्कक्षमता = आर-कारक

=== थॉमसनस्य नमूनाकरणसिद्धान्तः जी. तस्य मते मनुष्यस्य प्रत्येकं कार्यं कतिपयानां सामर्थ्यानां प्रतिरूपं भवति । कस्मिन् अपि कार्यविशेषे व्यक्तिः स्वस्य केचन मानसिकक्षमताः नमूनारूपेण चयनं करोति । अस्मिन् सिद्धान्ते तेन सामान्यकारकाणां (G-factors) व्यावहारिकतायाः महत्त्वं दत्तम् अस्ति । थॉमसनस्य मते व्यक्तिस्य बौद्धिकव्यवहारः अनेकेषु स्वतन्त्रक्षमतासु निर्भरं भवति, परन्तु परीक्षणकाले केवलं तेषां नमूना एव अग्रे आगच्छति । बर्ट-वर्नन्-योः अस्वस्थतायाः श्रेणीबद्धसिद्धान्तः बर्ट-वर्नन् (१९६५) इत्यनेन अस्य सिद्धान्तस्य प्रस्तावः कृतः । बुद्धिसिद्धान्तक्षेत्रे एषः नूतनः सिद्धान्तः इति मन्यते । अस्मिन् सिद्धान्ते बर्ट्, वर्नन् च मानसिकक्षमतानां क्रमेण महत्त्वं दत्तवन्तौ । सः मानसिकक्षमतां द्वयोः स्तरयोः विभक्तवान्—

1. सामान्य मानसिक क्षमता

2. विशेषमानसिकक्षमता

सामान्यमानसिकक्षमतासु अपि सः क्षमतां स्तरस्य आधारेण द्वयोः वर्गयोः विभजति स्म । प्रथमे वर्गे सः व्यावहारिकं, यांत्रिकं, स्थानिकं, भौतिकं च क्षमतां स्थापयति । अस्य मुख्यचतुष्कस्य नाम कि.मी. नाम। द्वितीयक्षमतासमूहे सः मौखिक, संख्यात्मकं, शैक्षिकक्षमता च स्थापितवान् अस्ति तथा च सः अस्य समूहस्य v.ed. दत्तं नाम । अन्तिमस्तरस्य सः विशिष्टानि मानसिकक्षमतानि स्थापितवान् ये भिन्न-भिन्न-संज्ञानात्मक-कार्यैः सह सम्बद्धाः सन्ति । अस्य सिद्धान्तस्य नवीनतायाः, तस्य विशेषक्षमतायाः च कारणात् अनेकेषां मनोवैज्ञानिकानां ध्यानं तस्य प्रति आकृष्टम् अस्ति । एते समूहाः स्तराः च चित्रे ४ व्याख्याताः सन्ति ।

गिल्फोर्डस्य त्रिविमबुद्धिसिद्धान्तः[सम्पादयतु]

गिल्फोर्डः (१९५९, १९६१, १९६७) तस्य सहकारिभिः च त्रिमानसिकक्षमतायाः आधारेण बुद्धिसंरचनायाः व्याख्यानं प्रस्तुतम् । गिल्फोर्डस्य एषः बुद्धिसंरचनासिद्धान्तः त्रिपक्षीयबुद्धिप्रतिरूपः इति कथ्यते । सः बुद्धिकारकान् त्रिधा विभज्य । मानसिकक्षमता त्रिधा विभक्ता इत्यर्थः । एते सन्ति- संचालनम्, सामग्रीः उत्पादाः च। कारकविश्लेषणद्वारा एते त्रयः आयामाः बुद्धेः पर्याप्तरूपेण भिन्नाः सन्ति । एतेषु आयामेषु ये मानसिकक्षमतानां कारकाः आगच्छन्ति ते यथा-

(i) विषयः (सामग्री) -

अस्मिन् आयामे बुद्धिविशेषकारकाः विषयस्य भवन्ति। यथा - आलंकारिकं, प्रतीकात्मकं, अर्थात्मकं व्यवहारात्मकं च।

आकृतिविषयं दर्शनेनैव द्रष्टुं शक्यते आकारेण च सृज्यते च। प्रतीकात्मकसामग्रीविशेषरूपेण व्यवस्थिताः चिह्नाः, संख्याः, शब्दाः च भवन्ति । शब्दार्थसामग्री शब्दानां अर्थः वा विचारः वा भवति । व्यवहारविषयेषु व्यवहारविषया अपि अन्तर्भवन्ति ।

(ii) उत्पादन (उत्पादन)

एते षट् प्रकाराः मन्यन्ते - एककाः, वर्गाः, सम्बन्धाः, प्रणाली, परिवर्तनं, निहितार्थाः च।

(iii) संचालन

अस्मिन् आयामे मानसिकक्षमतानां पञ्च मुख्यसमूहाः विचार्यन्ते। 1. संज्ञानम् 2. मूल्याङ्कनम् 3. अभिसरणचिन्तनम् 4. विचलनचिन्तनम्

कैटेलस्य बुद्धिसिद्धान्तः[सम्पादयतु]

रेमण्ड् वी. केटल (1971) सामान्यबुद्धेः द्वौ प्रकारौ वर्णितः अस्ति। एते सन्ति - द्रवः स्फटिकयुक्तः च । तस्य मते द्रवसामान्यबुद्धिक्षमता आनुवंशिककारकेषु आश्रिता भवति यदा तु स्फटिकीयक्षमता अर्जितकारकरूपेण भवति द्रवसामान्यक्षमता मुख्यतया संस्कारीकरणे, गतिस्थितौ, नूतनपरिस्थितौ अनुकूलतायाः परीक्षणेषु च दृश्यते । स्फटिकीकृतसामान्यदक्षता नूतनपदेन सह सम्बद्धेषु अर्जितसांस्कृतिकसाधनेषु, कौशलेषु, परीक्षासु च कारकरूपेण माप्यते । द्रवसामान्यक्षमता (gf) शरीरस्य आनुवंशिककारकत्वेन ग्रहीतुं शक्यते । यत् जैवरासायनिकविक्रियाभिः चालितं भवति। यदा तु स्फटिकीकृतसामान्यक्षमता (GC) सामाजिकशिक्षणेन पर्यावरणीयप्रभावैः च नियन्त्रिता भवति । केटलस्य मते द्रवसामान्यबुद्धिः आनुवंशिकतायाः सह सम्बद्धा भवति तथा च सहजं भवति यदा तु स्फटिकीकृतसामान्यबुद्धिः प्राप्ता भवति

बुद्धि भागफल-I.Q.[सम्पादयतु]

बुद्धिः मानसिकवयसः वास्तविकवयसः च अनुपातेन निर्धारितः भवति तथा च सः संख्यायां प्रस्तुतः भवति। बुद्धिमापनप्रक्रियायां प्रथमं बिनेट् इत्यनेन मानसिकवयसः विचारः प्रस्तुतः । मानसिकं वयः व्यक्तिस्य विकासस्य अभिव्यक्तिः भवति या तस्य कर्मभिः ज्ञातुं शक्यते ये तस्य वयसि विशेषे अपेक्षिताः सन्ति । एवं प्रकारेण मनुष्यस्य मानसिकवयसः इति वयं यस्मिन् वयसि प्रश्नानाम् समस्यानां वा समाधानं करोति तत् वयसः अभिप्रेतम् । अर्थात् मनुष्यः यावन्तः आयुःस्तरीयाः प्रश्नाः समस्याः वा समाधानं करोति तावत् तस्य मानसिकं वयः अधिका भविष्यति । यथा - अष्टवर्षीयः बालकः दशवर्षस्य आयुःस्तरस्य प्रश्नान् समस्यान् च समाधानं कर्तुं शक्नोति, तदा तस्य मानसिकं वयः दशवर्षं गण्यते। यदि अष्टवर्षीयः बालकः स्वस्य वयःस्तरस्य प्रश्नान् समस्यान् च समाधानं कर्तुं न शक्नोति तथा च सः केवलं षड्वर्षाणां आयुः स्तरस्य प्रश्नान् समस्यान् च समाधानं करोति तर्हि तस्य मानसिक आयुः षड् वर्षाणि इति गण्यते। बुद्धिपरीक्षाभिः ज्ञायते मनुष्यस्य एतत् मानसिकं वयः । भौतिकवयो अर्थात् मनुष्यस्य वास्तविकं वयः अर्थात् तस्य जन्मतिथितः वर्तमानकालपर्यन्तं वयः । बाल्यकालात् किशोरावस्थापर्यन्तं बुद्धिवृद्धिः भवति, अतः एतावता यावत् बुद्धिः स्थिरा न तिष्ठति, परन्तु पश्चात् बुद्धिः स्थिरा भवति तदा एकः अवस्था आगच्छति। बुद्धि-अङ्कः निम्नलिखित-सूत्रेण प्राप्तुं शक्यते : बुद्धि-अङ्कं प्राप्तुं प्रथमं बुद्धिपरीक्षाद्वारा मानसिक-वयोः निर्धारणं भवति ततः व्यक्तिस्य वास्तविक-वयोः तस्मिन् विभक्तं भवति तथा च संख्या गोलरूपेण भवति ।अस्य अनुपातस्य कृते १०० गुणितं भवति यथा - बालस्य मानसिक आयुः १४ वर्षाणि शारीरिकवयः १० वर्षाणि च, तदा तस्य बुद्धिमान्—

यदा मानसं वयः वास्तविकवयसः अधिकः भवति तदा व्यक्तिः महती बुद्धिमान् मन्यते । यदा मानसिकवयसः वास्तविकस्य समं भवति तदा सः व्यक्तिः मध्यमबुद्धिः इति मन्यते यदा च मानसिकवयसः वास्तविकवयसः न्यूनः भवति तदा सः व्यक्तिः मन्दबुद्धिः इति मन्यते बुद्धेः आधारेण व्यक्तिनां वर्गीकरणं भिन्न-भिन्न-वर्गेषु कर्तुं शक्यते । अधोलिखिते सारणीयां बुद्धि-आधारेण जनानां वर्गीकरणं क्रियते : सारणी १ : बुद्धि-आधारेण जनानां वर्गीकरणम् ।

सारांश[सम्पादयतु]

बुद्धि संज्ञानात्मकक्रियासु विशेषशक्तिरूपेण प्रसिद्धा भवति। यथा भवद्भिः पठितं बुद्धिः नानाविधा विवक्षिता । अस्य परिभाषाः त्रयः वर्गाः स्थापिताः सन्ति । मनोवैज्ञानिकाः बुद्धेः तस्य संरचनायाः च भिन्नाः सिद्धान्ताः भिन्नभिन्नरूपेण प्रस्तुतवन्तः । नव बुद्धिसिद्धान्ताः प्रकीर्तिताः अस्मिन् अध्याये ये त्वया अवगताः । भवद्भिः अपि अवगतं यत् किं मानसिकं वयः वास्तविकं वयः, तस्य माध्यमेन बुद्धिः कथं प्राप्तुं शक्यते इति । बुद्धिमान् आधारेण व्यक्तिनां वर्गीकरणं कथं कृतम् अस्ति ?