बून्दीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बूंदीमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)


बून्दीमण्डलं (हिन्दी: बूंदी जिला, आङ्ग्ल: Bundi district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति बून्दीनामकं नगरम् ।

भौगोलिकम्[सम्पादयतु]

बून्दीमण्डलस्य विस्तारः ५५५० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे कोटामण्डलं, पश्चिमे भीलवाडामण्डलम्, उत्तरे टोङ्कमण्डलं, दक्षिणे चित्तौडगढमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं बून्दीमण्डलस्य जनसङ्ख्या १११३७२५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२२ अस्ति । अत्र साक्षरता ६२.३१ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

  • बुधपुरा
  • बून्दी
  • इन्द्रगढ
  • कप्रैन
  • केशोरायपतन
  • लखेरी
  • नयनवा

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • तारागढ-दुर्गः
  • बून्दी-राजभवनम्
  • इन्द्रगढ
  • नवालसागरः
  • चौरासी खम्बों की छत्री
  • बीजासनमातामन्दिरम्
  • कमलेश्वरमन्दिरम्

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बून्दीमण्डलम्&oldid=333926" इत्यस्माद् प्रतिप्राप्तम्