चित्तौडगढमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चित्तौडगढमण्डलम्
मण्डलम्
राजस्थानराज्ये चित्तौडगढमण्डलम्
राजस्थानराज्ये चित्तौडगढमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total १०,८५६ km
Population
 (२००१)
 • Total १८,०२,६५६
 • Density ३०८/km
Website http://chittorgarh.nic.in/


चित्तौडगढमण्डलं (हिन्दी: चित्तौड़गढ़ जिला, आङ्ग्ल: Chittorgarh district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति चित्तौडगढनामकं नगरम् ।

भौगोलिकम्[सम्पादयतु]

चित्तौडगढमण्डलस्य विस्तारः १०,८५६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उदयपुरमण्डलं, राजसमन्दमण्डलं च, पश्चिमे मध्यप्रदेशराज्यम्, उत्तरे भीलवाडामण्डलं, दक्षिणे प्रतापगढमण्डलम् (राजस्थानम्) अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं चित्तौडगढमण्डलस्य जनसङ्ख्या १५४४३९२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.०९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७० अस्ति । अत्र साक्षरता ६२.५१ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

  • बारी सदरी
  • बेगुन
  • चित्तौडगढ
  • कपसन
  • निम्बहेरा
  • रावतभाटा

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • चित्तौडगढ किला
  • राणी पद्मिनी महल्
  • विजयस्तम्भः
  • राणा कुम्भा महल्
  • कीर्तिस्तम्भः

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चित्तौडगढमण्डलम्&oldid=482027" इत्यस्माद् प्रतिप्राप्तम्