भल्लातकफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भल्लातकफले
वर्धमानं भल्लातकफलम्

एतत् भल्लातकफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् भल्लातकफलम् अपि सस्यजन्यः आहारपदार्थः । इदं भल्लातकफलम् आङ्ग्लभाषायां Cashew Fruit इति उच्यते । एतत् भल्लातकफलम् अकृष्टपच्यम् अपि । भल्लातकफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् भल्लातकफलम् अपि बहुविधं भवति ।

भल्लातकवृक्षः
भल्लातकशाखा, पुष्पं, फलं, बीजं चापि
त्वक्-रहितानि भल्लातकबीजानि

विविधानि भल्लातकफलानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भल्लातकफलम्&oldid=431980" इत्यस्माद् प्रतिप्राप्तम्